________________
दीपिका-निर्युक्ति टीका अ.८ सू.३६ निर्जरा सर्वेषां समाना विशेषरूपा वा ७२१ साभिये सति सम्यक्त्वमास्त्रादितुमिच्छुः सास्वादनसम्यग्दष्टिर्भवति, सास्वादन सम्यग्दृष्टिरितिकोऽर्थः १ सह-आस्वादनेन तत्वश्रद्धानरूपेषद् रसास्वादरूपेण वर्तते यत्तत् सास्वादनम् तादृश सम्यक्त्ववान् सास्वादनसम्यग्दृष्टिरुच्यते । अयं हि भुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषोऽरुविवशाद्वमनकाले यादृशं क्षीरानरसस्याऽऽस्वादमनुभवति तथैव सम्यक्त्वस्य तथाविधमास्वादमात्र मनुभवति, अस्य कालः- एकसमयादारम्पोत्कृष्टतः पडावलिकापरिमितो भवति । ततो मिथ्यादृष्टेरपेक्षयाऽयम संख्येयगुणनिर्जरावान् भवति २ तहः परमसौम्यक्त्वास्वादप्रभावाद् वर्द्धमानपरिणामः सन् षडावलिकाकालानन्तरं मिथ्यात्वभावमल्पीकुर्वन् सभ्य मिथ्यादृष्टिः (मिश्रदृष्टिः भवति । सम्यक् समीचीना च मिथ्या च
(२) दूसरा गुणस्थान सास्वादन सम्यग्दृष्टि है । यह गुणस्थान सम्यक्त्व से च्युत होते समय ही होता है । जीव जब सम्यक्त्व रूपी पर्वत से गिर जाता है किन्तु मिथ्यात्व रूपी धरातल पर नहीं पहुंचता वमन किये हुए सम्पक्व का किंचित् आस्वादन होता रहता है, उस समय की स्थिति सास्वादन गुणस्थान कहलाती है। इस गुणस्थान का काल एक समय से लेकर अधिक से अधिक छह आवलिका है । सास्वादन सम्यग्दृष्टि की अपेक्षा असंख्यात गुणी कर्मनिर्जरा करता है ।
(३) मिश्र मोहनीयकर्म के उदय से न एकान्तमिथ्यास्वरूप और न एकान्त सम्यक्त्वरूप परिणाम होता है किन्तु मिश्रितपरिणाम होता है । जीव की वह स्थिति मिश्रदृष्टिगुणस्थान कहलाती है । मिथ्यात्थ के
(૨) ખીજી' ગુણસ્થાન સાસ્વાદનસમ્યક્ પેટ છે આ ગુણુમ્યાન સમ્યક્ત્વથી ભ્રષ્ટ થતી વખતે થાય છે જીવ જ્યારે સમ્યકવરૂપી પવ ત ઉપરથી પડી જાય છે, પણ મિશ્રાવરૂપી ધરાતલ સુધી પહોંચતેા નથી-વમન કરેલા સમ્યકત્વનું કિચિત આસ્વાદન થતું રહે છે. તે સમયની સ્થિતિ સાસ્વાદન ગુણુસ્થાન કહેવાય છે. આ ગુરુસ્થાનના કાળ એક સમયથી લઇને વધુમાં વધુ છે આવલિકાના છે. સાસ્વાદન સમ્યકૂષ્ટિ જીવ, મિથ્યાર્દષ્ટિની અપેક્ષા અસખ્યાત ગણી કનિરા કરે છે.
(૩) મિશ્ર માહનીય કાઁના ઉદયથી ન તે એકાંત મિથ્યાત્વરૂપ કે ન એકાંત સમ્યકત્વરૂપ પરિણામ થાય છે. પરંતુ મિશ્રિત પરિણામ થાય છે. જીવની તે સ્થિતિ મિશ્રદૃષ્ટિ ગુણુસ્થાન કહેવાય છે. મિથ્યાત્વના પુદ્ગલ જ
त० ९१
શ્રી તત્વાર્થ સૂત્ર : ૨