SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी टीका ॥२९३॥ दशाम अवस्था सम्प्राप्ता=लब्धवती। यदि-चेत् कस्मै अपि अतिथये-मुनये एतद् भक्त शूर्पस्थं वाष्पितमापरूपमशनं दत्वा पारणकं करोमि, ततः श्रेयः कल्याणं भवेत् । इति चिन्तयित्वा गृहदेहल्याः बहिः बहिर्भागे एक पाद-चरणं कृत्वा एकम् अपरं पाद-चरणं च अन्त: अन्तर्भागे कृत्वा मुनिमार्ग=मुनेरागमनं पश्यन्ती प्रतीक्षमाणा तिष्ठति। सैव वसुमती चन्दनस्येव श्रीखण्डचन्दनवत् शीतलस्वभावत्वेन शीतलप्रकृतितया 'चन्दनबाले' ति नाम्ना प्रसिद्धिं ख्याति प्राप्ता-लब्धवतीति |सू०९६॥ अंतिमो उवसग्गो मुलम्-तएणं से समणे भगवं महावीरे कोसंबीओ णयरीओ पडिणिक्खमइ, पडिणिक्खमित्ता जणवयविहारं विहरइ । तओ पच्छा भगवं बारसमं चाउम्मासं चंपाए णयरीए चउम्मासतवेणं ठिए, तो निक्खमिय छम्माणियाभिहस्स गामस्स बहिया उज्जाणम्मि काउसग्गे ठिए। तत्थ णं एगो गोवालो आगंतूण भगवं दट्टणं एवं वयासी-भो भिक्खू ! मम इमे बइल्ले रक्खउ त्ति कहिय गामम्मि गओ। गामाओ आगमिय बइल्ले न पासइ, भगवं पुच्छेइ-कत्थसे बइल्ला ?। झाणनिमग्गे भगवं न किंचि वयइ । तओ से पुचभव वेराणुबंधिकम्मुणा कुद्धी आसुरत्तो मिसिमिसेमाणो भगवश्री कष्णेमु सरगडनामस्स कढिणरुक्खस्स कीले निम्माय कुढारप्पहारेण अंतो निखणिय ते सिं उवरिभागे छेदी, जे ते न कोइ नाउं सकिज्जा न वि य निस्सारिउं । पहस्स इमो अट्ठारसमभवबद्धकम्मुणी उदओ समुवडिओ। दुरासो सो गोवालो तो निक्खमिय अन्नत्थ गओ। पह य तो निक्खमिय मज्ज्ञिमपावाए णयरीए भिक्खट्टाए अडमाणे सिद्धत्थ सेठि गिहमणुपवितु । तस्थ णं खरगाभिहो विजो अच्छइ, सो य पहुं दट्ट जाणीअ-जं एयस्स कण्णेसु केणवि सल्लाई निखायाई, तेणं एस पह मैं दासीपन आदि की इस दशा को प्राप्त हुइ हूँ, अगर मैं किसो मुनि को यह भोजन-रूप मे स्थित उड़द अशन-देकर पारणा करूँ तो मेरा कल्याण हो जाय। इस प्रकार विचार करके वह घर की देहली से एक पैर बाहर और दूसरा पैर अन्दर करके मुनि के आगमन की प्रतीक्षा करने लगी। वही राजकुमारी वसुमती श्रीखंड चन्दन के समान शान्त प्रकृति वाली होने के कारण 'चन्दनवाला' इस नाम से विख्यात हुइ ॥सू०९६॥ છું ! જે હું કોઈ મુનિને આ ભેજન–સૂપડામાં રહેલ બાફેલાં અડદ રૂપ અરાન-વહેરાવીને પારણું કરૂં તે મારું કલ્યાણ થઈ જાય. આ પ્રમાણે વિચાર કરીને તે એક પગ ઘરના ઉમરની બહાર અને બીજો પગ અંદર રાખીને મુનિના આગમનની રાહ જોવા લાગી. એ જ રાજકુમારી વસુમતી શ્રીખંડ ચન્દન જેવી શાંત સ્વભાવવાળી હોવાથી તે "यनमाणा"ना नामथी प्रण्यात य. (२००६) अन्तिमोहै पसर्ग का वर्णनम् । सू०९७॥ ॥२९॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy