SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्थविरावली छायाततश्च भूतदिन्नं, नित्यं तपःसंयमेऽनिर्विण्णम् । पण्डितजनसंमान्यं, वन्दामहे संयमविधिज्ञम् ॥ ४२ ॥ अर्थःउसके बाद हम तपस्या और संयममें सदा ग्लानिरहित तथा पण्डितजनों के खूब माननीय और संयमविधिके जाननेवाले श्रीभूतदिन्ननामक आचार्य को वन्दन करते हैं ॥ ४२ ॥ मूलम् वरकणगतवियचंपग-विमउलवरकमलगब्भसरिवन्ने। भविजणहिययदइए, दयागुणविसारए धीरे ॥ ४३ ॥ अड्ढभरहप्पहाणे, बहुविहसज्झायसुमुणियपहाणे। अणुओगियवरवसभे, नाइलकुलवंसनंदिकरे॥४४॥ १० १४ १ भूयहियप्पगन्भे, वंदेहं भूयदिनमायरिए । ११ १३ १२ भवभयवुच्छेयकरे,सीसे नागाज्जुणरिसीणं॥४५॥ (विसेसयं) छायावरतप्तकनकचम्पक-विमुकुलवरकमलगर्भसदृग्वर्णान् । भविकजनहृदयदयितान् , दयागुगविशारदान् धीरान् ॥ ४३॥ अर्द्धभरतप्रधानान् मुविज्ञातबहुविधवाध्यायप्रधानान् । अनुयोजितवरवृषभान् , 'नागिल' कुलवंशनन्दिकरान् ॥ ४४ ॥ भूतहितप्रगल्भान् , वन्देऽहं भूतदिन्नाचार्यान् । भवभयव्युच्छेदकरान् , शिष्यान् नागार्जुनर्षीणाम् ॥४५॥ (विशेषकम् ) શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy