SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ३९८ " नन्दी सूत्रे प्ररूपणमेवं भवतिआपाकशीर्षतः - आपाके : = कुम्भकारस्य भाण्डपाकस्थाने स्थापितो भाण्डराशिः, तस्य शीर्षत:शीर्षमवशीर्षम् - उपरितनो भागस्तस्मात् मल्लकं = शरावं गृहीत्वा तत्रैकमुदकबिन्दु प्रक्षिपेत् = प्रक्षिप्तं कुर्यात्, स उदकविन्दुर्नष्टः - सर्वथा नृतनशरावस्य रूक्षत्वात् तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः । तदनन्तरम् अन्योऽपि जलबिन्दुः प्रक्षिप्तः सोऽपि नष्टः, एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकबिन्दुर्यः खलु तं मल्लकं = शरावं (रावेहिति) आर्द्रयिष्यति आर्द्र करिष्यतीति । ' रावेहिति' इति 'राव' इति देशीयधातोर्भविष्यति रूपम् । भविष्यति स उदकविन्दुर्यः खलु तस्मिन् मल्लके स्थास्यति । भविष्यति स उदक बिन्दुर्यः खलु तं मल्लकं भरिष्यति । भविष्यति स , = यत्किञ्चिन्नामकः कश्चित् पुरुषः, - स यथानामकः =य अब मल्लक के दृष्टान्त से इसका खुलाशा करते हैं- से कि तं मल्ल गदितेणं० ?' इत्यादि । शिष्य पूछता है - हे भदन्त ! मल्लकदृष्टान्त का क्या स्वरूप है ? उत्तर - मल्लक दृष्टान्त इस प्रकार है-जैसे कोई पुरुष कुंभार के आवा में से एक नवीन मल्लक- शरावे को लावे, और उसमें एक पानी की बूंद डाले परन्तु वह पानी की एक बूंद उस पर डालते ही नष्ट हो जाती है, क्यों कि वह सर्वथा रूक्ष होता है । इसी तरह दूसरी पानी की बूंद भी उसमें डाली जाने पर नष्ट हो जाती है । इस तरह बार २ डाली जाने पर उन जल की बिन्दुओं में कोई एक बूंद ऐसी होती है जो उस शरावे को गीला कर देती है। तथा कोई बूंद ऐसी होती है जो उसमें ठहरती है । कोई बूंद ऐसी होती है जो उसको भर देती है । कोई बूंद હવે મલ્લકનાં દૃષ્ટાંતથી તેનું સ્પષ્ટીકરણ કરે છે " से किं तं मल्लगदिट्ठ तेणं० ?” इत्याहि શ્રી નન્દી સૂત્ર શિષ્ય પૂછે છે હે ભદન્ત ! મલ્લકષ્ટાંતનું શું સ્વરૂપ છે? ઉત્તર-મલકદ્રષ્ટાંત આ પ્રમાણે છે—જેમકે કેાઈ પુરુષ કુ ંભારના નિભાડામાંથી એક નવુંશકેરૂં લાવે અને તેમાં પાણીનું એક ટીપું નાખે; પણ તે પાણીનું એક ટીપું તેના પર નાખતા જ નાશ પામે છે, કારણકે તે તદ્દન સૂકું હોય છે. એજ પ્રમાણે તેમાં પાણીનું બીજું ટીપું પણ નખાતા તેને પણુ નાશ થાય છે. આ રીતે વારંવાર નખાતા તે પાણીના ટીપાએમાંથી કેાઈ એક ટીપું એવું હાય છે કે જે તે શકારાને ભીનું કરે છે. તથા કોઈ ટીપાં એવાં હાય છે કે જે તેમાં ટકે છે. કોઈ ટીપાં એવાં હોય છે કે જે તેને ભરી દે
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy