SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ % 34 शानचन्द्रिका टीका-मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणम्. ३९७ मलम्-से किं तं मल्लगदिढतेणं? । मल्लगदिलुतेण-से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उद. गबिंदुं पक्खेविजा से नहे, अण्णेऽवि पक्खित्ते सेऽवि नहे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू, जेणं तं मल्लगंरावेहिइत्ति, होही से उदगबिंदू जेणं तंसि मल्लगंसिठाहिति, होही से उदगबिंदू जे णं तं मल्लगं भरिहिति, होही से उदगबिंदू जे णं मल्लगं पवाहहिति। एवामेव पक्खिप्पमाणेहिं पक्खि. प्पमाणेहिं अणंतेहिं पुग्गलेहिं जाहे तं वंजणं पूरियं होइ ताहे 'हुँ' ति करेइ, नो चेव णं जाणइ के एस सदाइ ? । तओ ईहं पविसइ तओ जाणइ अमुगे एस सदाइ । तओ अवायं पविसइ तओ से उवगयं हवइ। तओ धारणं पविसइ । तओणं धारेइ संखिज्जं वा कालं, असंखिजं वा कालं ॥ छाया-अथ किं तत् मल्लकदृष्टान्तेन ? । मल्लकदृष्टान्तेन स यथानामकः कश्चित् पुरुषः आपाकशीर्षतो मल्लकं गृहीत्वा तत्रैकमुदकबिन्दु प्रक्षिपेत् स नष्टः, अन्योऽपि प्रक्षिप्तः सोऽपि नष्टः । एवं प्रक्षिप्यमाणेषु २ भविष्यति स उदकबिन्दुर्यों नु तं मल्लकम् आर्द्रयिष्यति, भविष्यति स उदकविन्दुर्यों नु तस्मिन् मल्लके स्थास्यति, भविष्यति स उदकबिन्दुर्यों नु तं मल्लकं भरिष्यति, भविष्यति स उदकविन्दुर्यों नु तं मल्लकं प्रवाहयिष्यतीति, एवमेव प्रक्षिप्यमाणैः २ अनन्तैः पुद्गलैर्यदा तद् व्यञ्जनं पूरितं भवति, तदा 'हु'-मिति करोति, नो चैव खलु जानाति क एष शब्द ? इति । तत ईहां प्रविशति, ततो जानाति अमुक एष शब्द इति । ततोऽवायं प्रविशति, ततः स उपगतो भवति । ततो धारणां प्रविशति, ततः खलु धारयति संख्येयं वा कालमसंख्येयं वा कालम् ।। टीका-शिष्यः पृच्छति-' से किं तं मल्लगदिहतेणं० ' इत्यादि । अथ कि त्तम्प्ररूपणं मल्लकदृष्टान्तेन ? इति । उत्तरमाह-मल्लकदृष्टान्तेन व्यञ्जनावग्रह શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy