SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३२० नन्दी सूत्रे तथा संभवस्य पर्यालोचनं करोति - अस्ताचलान्तरिते सवितरि ईषत्तमसि प्रसरति महारण्येऽस्मिन् स्थाणुरयसंभाव्यते न तु पुरुषः, शिरः कण्डूयनग्रीवाचलनादेस्तद्वथवस्थापक हेतोरभावाद्, ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्या संभवात् । तस्मात् स्थाणुनाऽत्र सद्भूतेन भाव्यं न तु पुरुषेण । तदुक्तम् । अरण्यमेतत् सविताऽस्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मराराति समाननाम्ना ॥ १ ॥ = 5 व्याख्या - पूर्वार्ध स्पष्टम् । तत् = तस्मात् एतेन दृश्यमानवस्तुना, प्रायः स्मरारातिसमाननाम्ना - स्मरस्य = कामस्य, अरातिः = शत्रुः शिवस्तस्य समान नाम्ना, समानं नाम 'स्थाणु' - रिति तेन नाम्ना भाव्यम् । तत्र हेतुं प्रदर्शयन् विशेषणमाहखगादिभाजेति । पक्ष्यादिनिवासयुक्तेनेत्यर्थः ॥ १ ॥ चढ़ना और कौए आदि पक्षियों के घोसले स्पष्ट दीख रहे हैं। यहां जब सूर्य अस्त हो रहा है और थोड़ा २ अंधकार छा रहा है तो इस महारण्य में यह स्थाणु की ही संभावना है, पुरुष की नहीं, कारण कि पुरुष के सद्भावख्यापक जो शिरका खुजाना हाथ ग्रीवा आदि का चलाना आदि धर्म हैं वे नहीं हो रहे हैं, अतः ऐसे प्रदेश में इस समय प्रायः मनुष्य के सद्भावना की संभावना नहीं होती है, इसलिये यह स्थाणु ही होना चाहिये, पुरुष नहीं । कहा भी है "अरण्यमेतत् सविताऽस्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननान्ना " ॥ १ ॥ ચડેલી છે, અને કાગડા વગેરે પક્ષીઓના માળા સ્પષ્ટ દેખાય છે. અહીં જ્યારે સૂર્ય અસ્ત પામી રહ્યો છે અને આછા આછે. અધકાર છવાઇ રહ્યો છે ત્યારે આ મહારણ્યમાં આ સ્થાણુની જ સંભાવના છે, પુરુષની નહીં, કારણ કે પુરુષનુ અસ્તિત્વ દર્શાવનાર માથું ખંજવાળવુ, હાથ ડાક આદિનું હલનચલન આદિ ધમ છે તે જણાતાં નથી, તેથી આવા પ્રદેશમાં આ સમયે સામાન્ય રીતે મનુષ્યના અસ્તિત્વની સંભાવના નથી, તેથી એ સ્થાણુ જ હાવુ જોઇએ, પુરુષ नहीं. ह्युं पशु छे 66 'अरण्यमेतत् सविताऽस्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना " ॥१॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy