SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ १५६ नन्दीसूत्रे तं जहा-देवाणं नेरइयाणं च' इति । देवानां नारकाणां चावधिर्भवप्रत्ययिको भवति, जन्मत् एव तेषामवधिज्ञानं सिद्धम् । तीर्थकराणामपि परभवसमुत्पन्नावधिज्ञानस्य प्राप्तिर्जन्मतः सुतरां सिद्धा ?।। ___ उच्यते--' पश्यन्ति सर्वतः खलु' इत्येतावन्मात्रोक्तौ नैरयिकदेवादीनां नियतावधित्वे सिद्धेऽपि तदवधिज्ञानस्य न सर्वकालावस्थायित्वसिद्धिस्तस्मात् 'नैरयिकदेव-तीर्थकराः सदाऽवधिज्ञानवन्तो भवन्ती'-ति ज्ञापनार्थम् 'अवधेरबाह्या भवन्ती'-त्युक्तमिति । देव तथा नारकियों के भवप्रत्ययिक अवधिज्ञान होता है । इस कथन से इस बात की पुष्टि होने में कोई बाधा नहीं आती है कि देव और नारकियों के अवधिज्ञान जन्म से ही होता है। तथा तीर्थंकरों के भी जो जन्मतः अवधिज्ञान होता है वह उन्हें परभव से ही प्राप्त हुआ रहता है अतः परभव में समुत्पन्न अवधिज्ञान की प्राप्ति जन्मतः उनमें सहज ही सिद्ध हो जाती है। उत्तर-यद्यपि “पश्यन्ति सर्वतः खलु" इतनामात्र कहनेपर नैरयिक तथा देवादिकों में नियतावधिकता सिद्ध हो जाती है फिर भी 'उनमें अवधिज्ञान सर्वकालावस्थायी होता है' इसकी सिद्धि “पश्यन्ति सर्वतः खलु" इतने मात्र कहने से नहीं होती है इसलिये नैरयिक, देव तथा तीर्थकर सदा अवधिज्ञान वाले होते हैं ' इस बात को बतलाने के के लिये " अवधेः अबाह्याः भवन्ति" ऐसा कहा है। अतः यह कहना सार्थक ही है, निरर्थक नहीं । " पश्यन्ति सर्वतः खल" ॥ ॥थांशथी १२।५२ 25 तय छे. मी? परमे કહ્યું છે–દેવ તથા નારકીઓને ભવપ્રત્યયિક અવધિજ્ઞાન થાય છે. આ કથનથી આ વાતને સમર્થન મળવામાં કઈ મુશ્કેલી પડતી નથી. કે દેવ અને નારકીએને અવધિજ્ઞાન જન્મથી જ હોય છે. તથા તીર્થકરેને પણ જે જન્મથી જ અવધિજ્ઞાન હોય છે તે તેમને પરભવથી જ મળેલું હોય છે. તેથી પરભવમાં સમૃત્પન્ન અવધિજ્ઞાનની પ્રાપ્તિ જન્મથી જ તેઓમાં સ્વાભાવિક રીતે જ સિદ્ધ થાય છે. उत्तर- “पश्यन्ति सर्वतः खलु" मात्र सट डिवाथी नारी તથા દેવાદિકમાં નિયતાધિતા સિદ્ધ થઈ જાય છે તે પછી “તેઓમાં અવ धिज्ञान सवा अस्थायी डाय छ" तनी सिद्धि " पश्यन्ति सर्वतः खलु" એટલું માત્ર કહેવાથી થતી નથી. તેથી નારકી, દેવ તથા તીર્થકર સદા અવધિज्ञानपाडाय छे से वातने मतावाने माट “ अवधेः अबाह्याः भवन्ति " કહ્યું છે. તેથી આ ગાથાંશ સાર્થક જ છે નિરર્થક નથી. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy