SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 쁘 शानचन्द्रिकाटीका-शानमेदाः। टीका-'नेरइय-देव०' इत्यादि। नैरयिक-देव-तीर्थंकराश्च-नैरयिकाश्च देवाश्च तीर्थकराश्च, नैरयिकदेवतीर्थकराः, च-शब्दोऽवधारणे, स च भिन्नक्रमस्तेन नैरयिकदेवतीर्थकराः, अवधेः अवधिज्ञानस्य, अबाह्या एव भवन्ति, कदापि बाह्या न भवन्ति, एषामवधिनियमेन भवतीत्यर्थः । तेन चावधिना सर्वत एव पश्यन्ति, न तु देशतः। 'तीर्थङ्कराः' इत्यत्र 'तीर्थाच्चैके' इति वचनात् 'ख' प्रत्यये तीर्थशब्दात् 'मम्' भवति । ननु 'पश्यन्ति सर्वतः खलु ' इत्येवास्तु 'अवधेरबाह्या भवन्ती'-त्येतत्कथनं त्वनर्थकम् , नियतावधिकत्वरूपार्थस्य सुतरां लाभात् , तथाहि-'दोण्हं भवपच्चइयं, ___ नारकी जीव, देव और तीर्थंकर ये नियमतः अवधिज्ञान से युक्त होते हैं । इस अवधिज्ञान के द्वारा वे सर्व पदार्थों को सर्वदेश से जानते हैं और देखते हैं, एक देश से नहीं । तात्पर्य इसका केवल यही है कि अवधिज्ञान का विषय कुछ पर्यायोंसहित रूपी द्रव्य है । तीर्थंकर देव और नारकी, ये लोक में रहे हुए पदार्थों को सर्वदेश से जानते और देखते हैं। मनुष्य और तिर्यञ्च कुछ पर्यायोसहित रूपी पदार्थ को एकदेश से जानते हैं। इनमें मनुष्य सर्वदेश से भी जानते हैं। __ शंका-गाथा में जो “पासंति सव्वओ खलु" ऐसा पद् रखा है उससे ही “ओहिस्सऽबाहिरा हुंति" इस गाथांश का अर्थ गृहीत हो जाता है। अतः इसकी कोई सार्थकता नहीं है । कारण कि "अवधेः अबाह्याः भवन्ति" इससे जो नैरयिक देव, तथा तीर्थंकरों में नियता. वधिकत्वरूप अर्थ प्रकट किया जाता है उसका लाभ “पश्यन्ति सर्वतः खलु" इस कथन से सर्वथा हो जाता है । अन्यत्र भी ऐसा ही कहा है નારકી જીવ, દેવ અને તીર્થકર એ નિયમતા અવધિજ્ઞાનવાળાં હોય છે. આ અવધિજ્ઞાન વડે તેઓ સર્વ પદાર્થોને સર્વદેશથી જાણે છે અને દેખે છે, એક દેશથી નહીં. તેનું તાત્પર્ય ફક્ત એ જ છે કે અવધિજ્ઞાનને વિષય કેટલીક પર્યાયે સહિત રૂપી દ્રવ્ય છે. તીર્થકર, દેવ અને નારકી એ, લેકમાં રહેલાં પદાર્થોને સર્વદેશથી જાણે છે અને દેખે છે. મનુષ્ય અને તીલંચ કેટલીક પર્યાય સહિત રૂપી પદાર્થને એક દેશથી જાણે છે. તેમનામાં મનુષ્યો સર્વદેશથી પણ જાણે છે. श-थामा “ पश्यन्ति सर्वतः खलु" मे ५४ शभ्युछ तेथी। “ अवधेः अबाह्याः भवन्ति " म माथांशनम र य जय छ तेथीतेनी आई साता नथी. ४॥२४५ " अवधेः अबामाः भवन्ति" तेनाथी २ ना२४ी, દેવ તથા તીર્થકરોમાં નિયતાધિકત્વ રૂપ અર્થ પ્રગટ કરાયા છે તેને લાભ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy