SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः । १४३ " टीका -' से किं तं पडिवाइ ' इत्यादि । शिष्यः पृच्छति - अथ किं तत् प्रतिपाति अवधिज्ञानम् १ = हे भदन्त ! पूर्वनिर्दिष्टस्य प्रतिपात्यवधिज्ञानस्य किं स्वरूपमित्यर्थः । उत्तरमाह- " पडिवाइ ओहिनाणं ' इत्यादि । हे शिष्य ! प्रतिपाति = फूत्कारेण दीपकप्रकाश इव नश्वरम् अवधिज्ञानं वर्णयामि । यत्-अवधिज्ञानं जघन्येन = सर्वस्तोकतया, अंगुलस्यासंख्येयभागमात्रं संख्येयभागमा वा बालायं वा, बालाग्रपृथक्त्वं वा, लिक्षां वा वालाग्राष्टकप्रमाणां, लिक्षापृथक्त्वं वा, युकां वा=लिक्षाष्टकानां, यूकापृथक्त्वं वा, यवं वायुकाष्टकमानं वा, यवपृथक्त्वं वा, अंगुलं वा= यवाष्टकमान वा, अंगुलपृथक्त्वं वा, एवमंगुलषट्कमानात् पादादारभ्य यावदु'से किं तं पडिवाह ओहिनाणं ' इत्यादि । शिष्यकाप्रश्न - प्रतिपाति अवधिज्ञान का क्या स्वरूप है ?, उत्तरप्रतिपाति अवधिज्ञान का स्वरूप इस प्रकार है जो अवधिज्ञान जघन्य से अगुल के असंख्यातवें भाग को अथवा संख्यातवें भागको, बालाग्र को अथवा बालाग्रपृथक्त्व को, लिक्षा को अथवा लिक्षापृथक्त्व को, यूका को अथवा यूकापृथक्त्व को, यवमध्य को अथवा यवमध्य पृथक्त्वको अगुल को अथवा अङ्गुलपृथक्त्व को, पाद को अथवा पादपृथक्त्व को, वितस्ति को अथवा वितस्तिपृथक्त्व को रनि को अथवा रनिपृथक्त्व को, कुक्षि को अथवा कुक्षिपृथक्त्व को, धनुष को अथवा धनुषपृथक्त्व को, गव्यूत को अथवा गव्यूतपृथक्त्व को, योजन को अथवा योजनपृथक्त्व को, योजनशत को अथवा योजनशतपृथक्त्व को, योजनसहस्र को अथवा योजनसहस्रपृथक्त्व को, योजनलक्ष को अथवा योजनलक्षपृथक्त्व को, योजनकोटि को अथवा “ से किं तं पडिवाइ ओहिनाणं " इत्यादि. 66 शिष्यनो प्रश्न - " प्रतिपाति अवधिज्ञाननु शुं स्व३५ छे ?” ઉત્તર-પ્રતિપાતિ અવધિજ્ઞાનનું સ્વરૂપ આ પ્રમાણે છેઃ—જે અવધિજ્ઞાન જઘન્યથી અંગુલના અસ`ખ્યાતમાં ભાગને અથવા સખ્યાતમાં ભાગને, માલાને અને ખાલાપૃથકત્વને, લિક્ષાને અથવા વિક્ષાપૃથકત્વને, યૂકાને અથવા ચૂકાપૃથકત્વને, યવમધ્યને અથવા યવમધ્યપૃથકત્વને, અંશુલને અથવા અંગુલપૃથકત્વને, પાદને અથવા પાદપૃથકત્વને, કુક્ષિને અથવા કુક્ષિપૃથકત્વને, ધનુષને અથવા ધનુષપૃથકત્વને, ગબૂતને અથવા ગગૃતપૃથકત્વને, ચાજનને અથવા ચાજન પૃથકત્વને, ચેાજનશતને અથવા યેાજનશતપૃથકત્વને, યાજન સહસ્રને અથવા ચેાજનસહસ્રપૃથકત્વને, ચેાજનલક્ષને, અથવા ચેાજનલક્ષપૃથકત્વને ચેાજનકેાટીને અથવા રાજનકાટીપૃથકત્વને, ચેાજનસંખ્યેયને અથવા ચેાજનસંખ્યેયપૃથકત્વને, શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy