SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १०९ ज्ञानवन्द्रिकाटीका-शानभेदाः। शब्देन विवक्षितकालवर्तिनो वह्निजीवा यावन्तः सन्ति, त एव सर्वे गृह्यन्ते । ततश्च ये भूत-भविष्यत्कालावस्थायि वहिजीवाः, ये च शेषजीवास्तेषां ग्रहणं नास्ति, असंभवात् । सर्वेभ्यः विवक्षितकालवर्तिभ्योऽग्निजीवेभ्य एव ये बहवस्ते सर्वबहवः, अग्नयश्च ते जीवाः, अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाः सर्वबह्वग्निजीवाः, सर्वदिक्कं सर्वदिग्भावावस्थितं क्षेत्रम्-आकाशं, निरन्तरं-अन्तररहितं, क्रियाविशेषणमेतत् , विशिष्टसूचीरचनया रचिताः सन्तः, यावत्-यत्परिमाणं भृतवन्तः= व्याप्तवन्तः, परमावधिः-परमश्वासाववधिः स तथा, क्षेत्रनिर्दिष्टः-क्षेत्रम्-अनन्तरोक्तं प्रभूताग्निजीवप्रमितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो गणधरादिभिरिति । ततश्चावधेः पर्यायेण एतावत् क्षेत्रमुत्कृष्टतो विषय इति भावः । 'भृतवन्तः' इति भूतकालनिर्देशश्च ' अजितस्वामिकाल एव प्रायः सर्वबहवोऽग्निजीवा भवन्ति स्म' इति सूचयितुम्-'सर्वबहु' इति विशेषणम्। 'अस्यामवसर्पिण्या-मित्य इस गाथामें सर्वशब्द से विवक्षित कालवर्ती अग्निजीव जितने हैं वे ही सब ग्रहण किये गये हैं। भूत-भविष्यत-कालवती अग्निजीव तथा और जो शेष जीव हैं वे ग्रहण नहीं किये गये हैं। इस तरह विवक्षितकालवर्ती अग्निजीवों से और भी जो अग्निजीव हैं वे सर्वबहु अग्नि जीव समस्त दिगवस्थित जितने आकाशरूपी क्षेत्र को निरन्तर रूपमें-अन्तर न रहे इस रूपमें-भरते हैं-उसे व्याप्त करते हैं उतना क्षेत्र उत्कृष्ट अवधिज्ञान का विषय है। ऐसा गणधरादिकों ने कहा है। इस गाथामें "भृतवन्तः" ऐसा जो भूतकालिक निर्देश किया है वह इस बात की सूचना के लिए है कि अजित स्वामी के समयमें ही प्रायः सर्वबहुअग्निजीव थे। “सर्व बहु" यह विशेषण इस अवस આ ગાથામાં “સર્વ ” શબ્દથી વિવક્ષિતકાળવર્તી અગ્નિજીવ જેટલાં છે તે બધાં ગ્રહણ કરેલ છે. ભૂત-ભવિષ્યકાળવતી અગ્નિજીવ તથા બીજા જે બાકીનાં જીવે છે તે ગ્રહણ કરેલ નથી. આ રીતે વિવક્ષિતકાળવતી અગ્નિજી સિવાયના બીજા પણ જે અગ્નિજીવો છે તે બધાબહુઅગ્નિજીવ સમસ્ત દિગવસ્થિત જેટલા આકાશરૂપ ક્ષેત્રને નિરંતર રૂપમાં (અંતર ન રહે તે રૂપમાં) ભરે છે, તેને વ્યાપ્ત કરે છે, એટલું ક્ષેત્ર ઉત્કૃષ્ટ અવધિજ્ઞાનને વિષય છે. એવું ગણધરાદિકોએ કહ્યું છે. ___ मा uथाम 'भृतवन्तः' मेरे भूतन नि । ४२ छ ते मा વાતની સૂચનાને માટે છે કે અજિતસ્વામીના સમયમાં જ પ્રાયઃ સર્વબહુઅગ્નિ ७१ ता. 'सर्वबहु । विशेष मा मसर्पिणी गर्नु सूय छ तथा શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy