SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १०० नन्दीसूत्रे भवति - परिणामविशुद्धयाऽवधिज्ञानिनो यद वधिज्ञानं चतसृषु दिक्षु प्रवर्धमानं भवति, तदवधिज्ञानं वर्धमानमिति । अथावधेर्जघन्यः क्षेत्रभाद्द- मूलम् - जावइया तिसमया - हारगस्स सुहुमस्स पणगजविस्स । ओगाहणा जहन्ना, ओही - खित्तं जहन्नं तु ॥ १ ॥ छाया -- पावती त्रिसमया, - SSहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या, अवधिक्षेत्र जघन्यं तु ॥ १ ॥ " टीका - - ' जावइया' इत्यादि । त्रिसमयाऽऽहारकस्य त्रयः समया यस्यासौ त्रिसमयः, स चासौ अविग्रहगत्या समुत्पन्नत्वादाहारकश्च = त्रिसमयाहारकः, तस्य - उत्पत्तिसमयादारभ्य तृतीयसमये वर्त्तमानस्येत्यर्थः, सूक्ष्मस्य - सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकजीवस्य = निगोदजीवस्य वनस्पति विशेषस्य यावती = यत्पमाणा, जघन्या - सर्वतोऽल्पा, अवगाहना - अवगाहन्ते यस्यां प्राणिनः साऽवगाहना, शरीरमानं भवति, जघन्युं - सर्वतोऽल्पं तु अवधिक्षेत्रम् - अवधिज्ञानस्य क्षेत्रं तावदेव भवति । इह 'तु' - शब्द एवार्थे, इति गाथार्थः । " अवधिज्ञानी जीव के जो अवधिज्ञान चारों दिशाओंमें प्रवर्धमान होता रहता है वह वर्धमान अवधिज्ञान है। अब सूत्रकार अवधिज्ञान का जघन्य क्षेत्र बतलाते हैं ' जावइया' इत्यादि गाथा । उत्पत्ति समय से लेकर तृतीय समय में वर्तमान ऐसे सूक्ष्म एकेन्द्रिय निगोदिया जीव की जितनी जघन्य अवगाना होती है उतना ही जघन्य क्षेत्र अवधिज्ञान का होता है । भावार्थ - अपने उत्पत्ति समय से लेकर तृतीय समय में आहारक बने हुए सूक्ष्म एकेन्द्रिय निगोदिया पनक जीव के शरीर का जितना प्रमाण होता है उतना ही अवधिज्ञान के जघन्य क्षेत्र का प्रमाण होता है । પ્રવમાન થતું રહે છે તે વર્ધમાન અવધિજ્ઞાન છે. હવે સૂત્રકાર અધિજ્ઞાનનુ જઘન્ય ક્ષેત્ર મતાવે છે– << 'जावइया " त्याह गाथा - उत्पत्ति अजथी श३ ४रीने तृतीय सभयभां વર્તમાન એવાં સૂક્ષ્મ એકેન્દ્રિય જીવની જેટલી જઘન્ય અવગાહના હાય છે એટલુ.. જઘન્ય ક્ષેત્ર અવધિજ્ઞાનનુ હાય છે. ભાવા—પોતાના ઉત્પત્તિ કાળથી લઈને તૃતીય સમયમાં આહારક અનેલા સૂક્ષ્મ એકેન્દ્રિય નિગેઢિયા પનક જીવના શરીરનું જેટલું પ્રમાણુ હાય છે એટલુ જ અવિધજ્ઞાનના જઘન્ય ક્ષેત્રનું પ્રમાણ હોય છે. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy