SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका - ज्ञानभेदाः । ९९ 1 ष्टेरपि भवतीति भावः । इहाध्यवसायस्थान शब्देन ओघतो द्रव्य लेश्योपरञ्जितं चित्तमुच्यते, तस्य चानवस्थितत्वात् तत्तद्रव्यसाचिव्ये सति बहुभेदत्वाद् बहुत्वम् । अत्र प्रशस्तेष्वितिविशेषणेन अप्रशस्तकृष्णनीलकापोतद्रव्य लेश्यो परञ्जितं चित्तं नावधिज्ञान योग्यमिति सूचितम् | 'वर्धमानचारित्रस्य ' वर्धनशील चारित्रसंपन्नस्येत्यर्थः । इहापि 'सर्वतः समन्तादवधिर्वर्धते' इत्यन्वयः । देशविरतस्य सर्वविरतस्य च वर्धमानमवधिज्ञानं भवतीति भावः। अवधिज्ञानं विशुद्धिजन्यमित्याह - 'विमुज्झमाणस्स' इत्यादि । 'विशुध्यमानस्य ' = अवधिज्ञानावरणीय कर्म मलापगमादुत्तरोत्तरां शुद्धिमनुभवतः, अविरत - सम्यग्दृष्टेरित्यर्थः । ' विशुध्य मानचारित्रस्य ' परिणामविशुद्धया निर्मलचारित्रवतः, देशविरतस्य सर्वविरतस्य चेति शेषः सर्वतः समन्तादवधिर्वर्धते । इदमुक्तं शब्द से ओघ (सामान्य) की अपेक्षा करके द्रव्यलेश्या से अनुरंजित चित्त लिया गया है । यह चित्त अनवस्थित होने के कारण उस उस द्रव्य के संबंध से बहुत भेद वाला माना गया है। यहां प्रशस्तपदरूप विशेषण से सूत्रकार यह बात बतलाते हैं कि अप्रशस्त जो कृष्णनील एवं कापोत लेश्या से अनुरंजितचित्त अवधिज्ञान के योग्य नहीं होता है । " विसुज्झमाणचारित्तस्स" यह पद पंचमगुणस्थानवर्ती एवं षष्ठगुणस्थानवर्ती जीव का सूचक है। इसका अर्थ " निर्मलचारित्र शाली जीव " ऐसा होता है । " सव्वओ समंता " यह दोनों पद अविरत सम्यग्दृष्टि के तथा देशविरत एवं सर्वविरत के साथ संबंध रखते हैं । तात्पर्य इस सूत्र का इस प्रकार है- परिणामों की विशुद्धि के द्वारा (સામાન્ય) ની અપેક્ષા કરીને દ્રવ્યલેશ્યાથી અનુરજિત ચિત્ત લેવાયેલ છે. આ ચિત્ત અનવસ્થિત હાવાને કારણે તે તે દ્રવ્યનાં સંબંધથી ઘણું જ ભેદવાળુ મનાયું છે. અહીં પ્રશસ્ત-પદરૂપ વિશેષણથી સૂત્રકાર એ વાત બતાવે છે કે અપ્ર શસ્ત જે કૃષ્ણ, નીલ અને કાપાત લેસ્યાથી અનુરજિત ચિત્ત અવવિધજ્ઞાનને ચેાગ્ય હાતું નથી. 66 " विसुज्झमाण चरित्तस्स " આ પદ્મ પંચમગુણુસ્થાનવતી અને ઋગુણુસ્થાનવતી જીવનું સૂચક છે. તેને અર્થ નળ ચારિત્રવાળેા જીવ ” એવા थाय छे. " सव्वओ समंता" या अन्ने पक्ष अविरत सम्यग्दृष्टिनी तथा देशविरत અને સવિરતની સાથે સંબંધ રાખે છે. આ સૂત્રનું તાત્પર્ય આ પ્રમાણે છે પરિણામેાની વિશુદ્ધિ વડે વધજ્ઞાની જીવનું જે અવધિજ્ઞાન ચારે દિશાઓમાં શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy