SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे "मतिः, स्मृतिः, संज्ञा, चिन्ता, अभिनिबोध इत्यनर्थान्तरम् इति । न अर्थान्तरम् अनर्थान्तरम्, एते शब्दा एकार्थवाचका इत्यर्थः । (२) श्रुतज्ञानशब्दार्थः श्रुतज्ञानमिति । श्रुतं श्रुतिः श्रवणं ज्ञानविशेषः इह श्रुतशब्देन स एव ग्राह्यः । स ज्ञानविशेषः कीदृश: ? इति चेत्, उच्यते - शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तो यो ज्ञानविशेषः स श्रुतमित्युच्यते । श्रुतं च तज्ज्ञानं चेति श्रुतज्ञानम् । १४ यद्वा - शृणोतीति श्रुतम्, इह श्रुतशब्दार्थः श्रोता स चात्मा, अस्मिन् पक्षे धर्मधर्मिणोरभेदविवक्षया श्रवणात्मकोपयोगरूप परिणामादनन्यत्वमात्मनोऽस्तीति "मतिः स्मृतिः, संज्ञा, चिन्ता, अभिनिबोधः " ये सब पर्यायवाची शब्द हैं | पर्यायवाची शब्दों में शब्दकी अपेक्षा अन्तर होने पर भी अर्थकी अपेक्षा अन्तर नहीं होता है - एक ही अर्थके ये वाचक होते हैं ॥ १ ॥ (२) श्रुतज्ञान श्रुतज्ञान शब्द का अर्थ इस प्रकार है - श्रुतज्ञान शब्दका अर्थ शब्द श्रवणसे उत्पन्न ज्ञान है । यह पांच इन्द्रिय और मनके निमित्तसे उत्पन्न होता है। तथा इसमें शब्द और उसके अर्थकी पर्यालोचना होती है। इस तरह शब्दश्रवण से जो ज्ञान आत्मामें उत्पन्न होता है वह श्रुतज्ञान है। शृणोतीति श्रुतम् " जो सुनता है वह श्रुत है । इस विवक्षाके अनुसार श्रुतका अर्थ श्रोता है। श्रोता आत्माका पर्यायवाची 46 अथवा ― ' मतिः स्मृतिः, संज्ञा, चिन्ता, अभिनिबोधः ' मे मधां पर्यायवाय शब्दो છે. પર્યાયવાચક શબ્દોમાં શબ્દની અપેક્ષાએ અંતર હાવા છતાં અની અપેક્ષાએ અંતર હતું નથી. એક જ અના તે દર્શાવનારા હૈાય છે. ।।૧। ( २ ) श्रुतज्ञान શ્રુતજ્ઞાન શબ્દના અર્થ આ પ્રમાણે છેઃ-શ્રુતજ્ઞાન શબ્દના અર્થ-શબ્દ સાંભળવાથી ઉત્પન્ન થતુ જ્ઞાન, આ જ્ઞાન પાંચ ઇન્દ્રિય અને મનના નિમિત્તથી ઉત્પન્ન થાય છે. તથા તેમાં શબ્દ અને તેના અર્થની પોલેચના होय छे. આ રીતે શબ્દના શ્રવણથી જે જ્ઞાન આત્મામાં ઉત્પન્ન થાય છે તે શ્રુતજ્ઞાન छे. अथवा-— शृणोतीति श्रुतम् ' ले सांलणे छे ते श्रुत छे. या विवक्षा प्रभा શ્રુતના અથ શ્રોતા થાય છે. શ્રોતા આત્માના પર્યાયવાચી શબ્દ છે. આ રીતે , શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy