SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ - ४४४ दशाश्रुतस्कन्धसूत्रे श्रमणीभ्यः, बहुभ्यः श्रावकेभ्यः बबीभ्यः श्राविकाभ्यः, बहुभ्यो देवेभ्यः बह्वीभ्यो देवीभ्यः सदेवमनुजासुराया देवमनुष्यासुरसहितायाः परिषद सभाया मध्यगतः सन् भगवान् एवम् प्रागनिर्दिष्टम् धर्म-श्रुतचारित्रलक्षणम् आख्याति =सोदाहरणं प्रदर्शयति, एवंमागुक्तं भाषते कथयति स्म, एवं पूर्वोक्तं प्रज्ञापयति सभेदं कथयति स्म एवं पूर्वोक्तं प्ररूपयति-निरूपयति स्मेति । श्री सुधर्मास्वामी जम्बूस्वामिनं प्रति प्राह-हे आर्य ! हे जम्बूः ! आयतिस्थानम् 'आयतिस्तूत्तरः कालः' इति वचनाद् आयतिः-उत्तरकालस्तत्र स्थान-पदं यस्य तद् आयतिस्थानं अर्थाद् यस्योत्तरजन्मनि परिणामो भवति तद् आयतिस्थानशब्देनोच्यते, तादृशकर्मनिरूपकम् अध्ययनं नाम आयतिस्थानाभिधं निदानकर्माख्यं दशमाध्ययनं सार्थ सप्रयोजनं सहेतुकं हेतुयुक्तं, सका __ अब सूत्रकार प्रस्तुत विषय का उपसंहार करते है- ' तेणं कालेणं' इत्यादि । उस काल उस समय में श्रमण भगवान महावीर राजगृह नगर के गुणशिल नामके चैत्य में अनेक श्रमण, श्रमणी, श्रावक, श्राविका, देव और देवियों को उपदेश करके देव, मनुष्य और असुरों की सभा के बीच में विराजमान होकर इस प्रकार 'अक्खाइ' उदाहरणपूर्वक प्रतिपादन करते है । इस प्रकार भासइ '-विशेषरूप से कहते है । इस प्रकार ‘पन्नवेइ ' फल और अफल को दिखाते है । इस प्रकार 'परूवेइ '-यथार्थ बोध कराते हुए प्ररूपणा करते है । श्री सुधर्मा स्वामी जम्बू स्वामी से कहते है कि-हे जम्बू ! आयतिस्थान-अर्थात् जिस निदान का उत्तर जन्म में परिणाम होता है उसको आयतिस्थान कहते है । उस अर्थ का निरूपण करने वाला वे सूत्रा२ प्रस्तुत विषयने। उपस ६२ ४२ छ. ' तेणं कालेणं' Uत्या. તે કાલ તે સમયે શ્રમણ ભગવાન મહાવીર રાજગૃહ નગરના ગુણશિલક નામના ચૈત્યમાં અનેક શ્રમણ, શ્રમ, શ્રાવક, શ્રાવિકા, દેવ તથા દેવીઓને ઉદેશીને देव, मनुष्य तथा मसुरोनी समानी क्यमा विमान यछने । ४२ 'अक्खाइ GES२पूर्व प्रतिपान ४२ छ. मा प्रा३ 'भासई'- विशेष३५थी । छ. मा मारे 'पनवेइ' स तथा भइसने मताछ. 241 रे 'परूवेइ' ५३५॥ ४२ छे. શ્રી સુધર્માસ્વામી જબૂસ્વામીને કહે છે કે હે જબૂ! આયતિસ્થાન અર્થાત જે નિદાનને ઉત્તર જન્મમાં પરિણામ આવે છે તેને આથતિસ્થાન કહે છે. તે અર્થનું શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy