SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० उपसंहारः ४४३ शयन्तीत्यर्थः, प्रतिक्रामन्ति = निदानकर्मतो विमुखी भवन्ति यथाहै = यथायोग्यं तपःकर्म - तपश्चरणरूपं प्रायश्चित्तं प्रतिपद्यन्ते = स्वीकुर्वन्ति ॥ सू० ५९ ॥ अथ सूत्रकारः प्रस्तुतविषयमुपसंहरन्नाह - 'तेणं कालेणं' इत्यादि । मूलम् - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नयरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणी बहृणं सावियाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवमाइक्खइ एवं भासइ एवं पनवेइ एवं परुवेइ - आयतिद्वाणं णामं अजो ! अज्झयणं सअट्ट सहेउं सकारणं ससुतं सअत्थं सतदुभयं सवागरणं च भुजो भुज्जो उवदंसेइ तिबेमि ॥ सू० ६० ॥ ॥ दसमी दसा समत्ता ॥ छाया - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः राजगृहे नगरे गुणशिलके चैत्ये बहुभ्यः श्रमणेभ्यः बह्वीभ्यः श्रमणीभ्यः, बहुभ्यः श्रावकेभ्यः, बड़ीभ्यः श्राविकाभ्यः बहुभ्यो देवेभ्यः, वहीभ्यो देवीभ्यः, स देवमनुजासुरायाः पर्षदो मध्यगत एवमाख्याति, एवं भाषते, एवं प्रज्ञापयति एवं प्ररूपयति । आयतिस्थानं नाम हे आर्यः ! अध्ययनं सार्थं सहेतुं सकारणं ससूत्रं, साथै सतदुभयं सव्याकरणं च भूयो भूय उपदर्शयति इति ब्रवीमि । ०६०॥ || दशमी दशा समाप्ता ॥ १० ॥ - " टीका- 'ते' - इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो राजगृहे नगरे गुणशिलके चैत्ये बहुभ्यः श्रमणेभ्यः, वहीभ्यः आलोचना करते हैं, अर्थात् भगवान के समीप तद्विषयक पापका प्रकाशन करते हैं, और प्रतिक्रमण करते हैं - निदान कर्म से विमुख होते हैं, अर्थात् निदानकर्म को वोसराते है, यथायोग्य तपरूप प्रायचित्त को स्वीकार करते है ।। सू० ५९ ॥ આલેચના કરે છે અર્થાત્ ભગવાનની પાસે તદ્વિષયક પાપનું પ્રકાશન કરે છે અને પ્રતિક્રમણ કરે છે. નિદાનક થી વિમુખ (મુકત) થાય છે અર્થાત્ નિદાનકને વેસરાવે છે અને યથાયેાગ્ય તપરૂપ પ્રાયશ્ચિત્તના સ્વીકાર કરે છે. (સૂ॰ ૫૯) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy