SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३५६ दशाश्रुतस्कन्धसूत्रे वाहनागमिकरूपम् अर्थ-वृत्तान्तं श्रुत्वा निशम्य हृधवधार्य हृष्टतुष्ट यावत् , यावच्छब्देन-चित्तानन्दितः प्रीतमनाः सौमनस्यितो हर्षवशविसर्पदहृदयः, मज्जनगृहं स्नानगृहम अनुपविशति, अनुपविश्य यावत्-कल्पवृक्ष इव अलङ्कृत:पर्याप्तशक्तिसंपन्नः, विभूषितः शोभासंपन्नः नरेन्द्रः श्रेणिकराजः यावत् मज्जनगृहात् मतिनिष्क्रम्य=निःसृत्य यत्रैव यस्मिन्नेवाऽन्तःपुरे चेल्लणा देवीराज्ञी विद्यते तत्रैव उपागच्छति, उपागत्य चेल्लणां देवीम् एवं वक्ष्यमाणम् अवादीत-हे देवानुप्रिये ! एवम् एतादृशत्तान्तोऽस्ति यत् श्रमणो भगवान् महावीर आदिकरस्तीर्थकरः यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तुकामः पूर्वानुपूर्व्या चरन् यावत् संयमेन तपसा आत्मानं भावयन विहरति, हे देवानुप्रिये ! तत्-तस्मात् कारणात् महत्फलम् = अनुपमो लाभो भवति यत् तथारूपागां तपःसंयमसंपन्नानां केवलज्ञान केवलदर्शनवताम् अर्हतां यावत् नामगोत्रश्रवणेनापि, किं पुनरभिगमन-वन्दन-नमस्यन-प्रतिपृच्छन-पर्युपासनादिना ? तत्-तस्मात् से 'धार्मिक रथ तैयार है ' ऐसा वृत्तान्त सुनकर हर्षित और सन्तुष्ट हुए । और स्नानघर में पहुँचे । वहा स्नानकर अच्छे वस्त्र और आभूषण पहने, तथा कल्पवृक्ष के समान सुशोभित होकर बाहर निकले, फिर चेल्लणा देवी के पास आये और कहने लगे कि-हे देवानुप्रिये ! धर्म की प्रवर्तना करने वाले और चार तीर्थों की स्थापना करने वाले भगवान महावीर स्वामी ग्रामानुग्राम विहार करते हुए गुणशिल उद्यान में पधारे हैं और तप संयम से अपनी आत्मा को भावित करते हुए विराजते हैं । हे देवानुप्रिये । तथारूप अर्थात् तप संयम से युक्त, केवलज्ञान, केवलदर्शन के धरने वाले अहंन्त भगवान् के नाम गोत्र आदि के सुनने से ही कर्मनिर्जरारूप महाफल होता है, तो उनके अभिगमन-सामने जाने, वन्दन नमस्कार करने, તૈયાર છે” એ વૃન્તાત સાંભળીને હર્ષિત તથા સંતુષ્ટ થયા, અને સ્નાનઘરમાં પહોંચ્યા. ત્યાં સ્નાન કરી સારાં વસ્ત્ર તથા આભૂષણ પહેર્યા તથા કલ્પવૃક્ષ સમાન સુશોભિત થઈને બહાર નીકળ્યા પછી ચેલણ દેવીની પાસે આવ્યા અને કહેવા લાગ્યા કે હે દેવાનુપ્રિયે! ધર્મની પ્રવર્તન કરવાવાળા અને ચાર તીર્થોની સ્થાપના કરવાવાળા ભાગવાન મહાવીર સ્વામી એક ગામથી બીજે ગામ વિહાર કરતા ગુણશિલક ઉદ્યાનમાં પધાર્યા છે. અને તપ સંયમથી પિતાના આત્માને ભાવિત કરતા વિરાજે છે. હે દેવાનુપ્રિયે! તથારૂપ અર્થાત્ તપ સંયમથી યુક્ત, કેવળજ્ઞાન કેવળદર્શન યુકત અહંન્ત ભગવાનનાં નામ ગોત્ર આદિ સાંભળતાં જ કર્મનિર્જરારૂપ મહાફલ થાય છે. તે તેમનું શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy