SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० वन्दनार्थश्रेणिकराजगमनवर्णनम् ३५५ कल्पतरुरिवालङ्कृतो विभूषितो नरेन्द्रो मज्जनगृहात्प्रतिनिष्क्रामति, प्रतिनिष्कम्य यत्रैव चेल्लणादेवी तत्रैवोपागच्छति, उपागत्य चेल्लणादेवीमेवमवादीत - एवं खलु देवानुप्रिये ! श्रमणो भगवान महावीर आदिकरस्तीर्थकरो यावत् पूर्वानुपूर्व्या चरन यावत् संयमेन तपसाऽऽत्मानं भावयन् विहरति तद् महत्फलं देवानुप्रये ! तथारूपाणामर्हतां यावत् तद् गच्छामो देवानुप्रिये ! श्रमण भगवन्तं महावीरं वन्दामहे नमस्यामः सत्कुर्मः सम्मानयामः कल्याणं मङ्गलं दैवतं चैत्यं पर्युपास्महे । एतत् अस्माकम् इहभवे च परभवे च हिताय, सुखाय, क्षमाय, निःश्रेयसाय यावदागामिकतायै भविष्यति । ततः खलु सा चेल्लणादेवी श्रेणिकस्य राज्ञोऽन्तिक एतमर्थ श्रुत्वा निशम्य हृष्टतुष्ट० यावत् प्रतिगृणोति, प्रतिश्रुत्य यत्रैव मज्जनगृहं तत्रैवोपागच्छति, उपागत्य स्नाता, कृतबलिकर्मा, कृतकौतुकमङ्गलप्रायश्चित्ता वरपादमाप्तनूपुरा मणिमेखलाहाररचितोपचिता, कटकख ड्डुकैकावलिकण्ठसूत्रमरकत त्रिशरकचरवलय हेमसूत्रककुण्डलोद्योतितानना, रत्नविभूषिताङ्गी, परिहितचीनांशुकवस्त्रा, दुकूलसुकुमारकान्तरमणीयोत्तरीया, सर्वर्तुकसुरभिकुसुम सुन्दर र चितप्रलम्बशोभमानकान्तविकसच्चित्रमाला, वरचन्दनचर्चिता, वराभरणविभूषिताङ्गी, कालागुरुधूपधूपिता, श्रीसमान वेषा वहीभिः कुब्जामिः किरातिकाभिर्यावद् महत्तरकवृन्दपरिक्षिप्ता aa बाह्योपस्थानशाला यत्रैव श्रणिको राजा तत्रैवोपागच्छति । ततः खलु स श्रेणिको राजा चेल्लणया देव्या सार्द्ध धार्मिकं यानप्रवरं दूरोहति दूरुह्य सकोरण्टमाल्यदाना छत्रेण धियमाणेन औपपातिकगमेन ज्ञातव्यं यावत्पर्युपास्ते । एवं चेल्लणादेवी यावद् महत्तरकवृन्दपरिक्षिप्ता यत्रैव श्रमणो भगवान् महावीरस्तत्रैवो पागच्छति, उपागत्य श्रमण भगवन्तं महावीरं वन्दते नमस्यति श्रेणिकं राजानं पुरतः कृत्वा स्थितैव यावत् पर्युपास्ते ॥ सू० १० ॥ टीका- 'ar i' - इत्यादि । ततः = वाहनसंनिधानानन्तरं खलु स श्रेणिको राजा भम्मसारो वाहनशालिकस्य = यानशालाघ्यक्षस्य अन्तिके= समीपे तं सुसज्जित धार्मिक रथ उपस्थित होने पर राजा - क्या करते हैं सो कहते हैं - ' तर णं ' इत्यादि । रथ के आजाने पर भंभसार श्रेणिक राजा यानशालिक के मुख સુસજ્જિત ધાર્મિક રથ ઉપસ્થિત થતાં રાજા શુ કરે છે તે કહે છે'तए णं' इत्यादि. રથ આવી જતાં ભભસાર શ્રેણિક રાજા યાનશાલિકના મુખથી ધાર્મિક રથ ८ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy