SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २६४ दशाश्रुतस्कन्धसूत्रे यथा-१ पृथिवी शिलां-पृथिवीरूपा शिला पृथिवीशिला, तां प्रतिलेखयितुं कल्पते, एवं (२) काष्ठशिलां = शयनाकारपरिणतामघटितकाष्ठरूपाम्, ३ यथासंस्तृताम्पूर्वतो भूतले केनापि कारणेन विस्तारितां फलकादिरूपां न तु प्रतिमाप्रतिपनार्थम् । अन्यसाध्वथै विस्तारितं शय्यासंस्तारकमन्यसांधुभ्यो न कल्पते चेत्तदा प्रतिमाप्रतिपन्नार्थ कथं कल्पितुमर्हेदिति भावः। 'वा' विकल्पार्थे प्रतिलेखयितुं कल्पते । मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य त्रयः संस्तारका अनुज्ञापयितुं तत्स्वामिनिदेशं ग्रहीतुं कल्पन्ते । तान् पूर्वोक्तानेव संम्तारकान ग्रहीतु प्रतिमाधारी भिक्षुरहतीत्यन्वयः । चकारो वाक्याऽलङ्कारार्थः । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य त्रयः संस्तारका उपानाययितुम् =उपग्रहीतुमङ्गीकर्तु कल्पन्ते ।।सू०१०॥ अथ स्त्रीपुरुषयोरुपाश्रयं समागतयोः प्रतिमाधारिणः कर्तव्यं निर्दिशति'मासिय' इत्यादि । मूलम-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स इत्थी वा पुरिसे वा उवस्सयं हव्वं उवागच्छेजा, से इथिए अब संस्तारक के विषय में कहा जाता है:-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को तीन प्रकार के संस्तारक की गवेषणा करना कल्पे । (१) पृथ्वीशिला (२) काष्ठशिला, (३) यथासंस्तृत । यथासंस्तृत उसको कहते हैं जो किसी कारणवश गृहस्थ ने अपने लिए फलक-पाट आदि बिछाया हो तद्रप। जो प्रतिमाधारी नहीं हैं वे भी गृहस्थद्वारा साधु के लिये बिछाया हुआ शय्या संस्तारक काममें नहीं लेते हैं तो प्रतिमाधारी मुनि कैसे काम में ले, अर्थात् नहीं ले । इसी तरह तीन प्रकार के शय्यासंस्तारक की आज्ञा लेना और उनको ग्रहण करना कल्पता है । सू० ११ ॥ हुवे सस्ता२४ना विषयमा हवामां भाव छ -'मासियं णं' त्यादि. માસિકભીક્ષુપ્રતિમાપ્રતિપન્ન અનગારને ત્રણ પ્રકારના સંસ્મારકની ગવેષણા १२वी ४६ (१) पृथ्वीशिला (२) काष्ठशिला (३) यथासंस्तृत. यथासस्तृत तेन કહે છે કે જે કઈ કારણવશાત્ ગૃહસ્થ પાતાને માટે ફલક પાટ આદિરૂપ બિછાવેલ હોય તે. જે પ્રતિમાધારી ન હોય તે પણ ગૃહસ્થદ્વારા સાધુને માટે બિછાવેલ શય્યાસસ્તારક કામમાં લેતા નથી તે પ્રતિમાધારી મુનિ કેવી રીતે કામમાં લે? અર્થાત ન લીએ આવી રીતે ત્રણ પ્રકારના શાસં સ્તારકની આજ્ઞા લેવા અને તેને ગ્રહણ ७२वातुं ४८५. ( सू. ११) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy