SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २६३ मुनिहर्षिणी टीका अ.७ भिक्षुप्रतिमाधारिसंस्तारकविधि ते त्रयः ? इत्याह-' अध' इत्यादि-१ अधआरामगृहम्, २ अधो विवृतगृहम्, ३ अधोवृक्षमूलगृहम् । एतानि पूर्वस्मिन् सूत्रे व्याख्यातानि । मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्य त्रय उपाश्रया उपानाययितुम्-उपग्रहीतुं स्वीकर्तु कल्पन्ते। शेषं तदेव-पूर्वोक्तमेव सूत्रमत्र वाच्यम् । अधआरामगृहाधोविकृतगृहाधोवृक्षमूलगहरूपा एव त्रय उपाश्रया इति भावः ॥ सू० १० ॥ ___ अथ संस्तारककल्प्यत्वं प्रदर्शयति-'मासियं' इत्यादि मूलम्-मासियं णं भिक्खुपडिमं पडिवनस्स कप्पंति तओ संथारगा पडिलेहित्तए, तंजहा-पुढवीसिलं वा कहसिलं वा अहासंथडमेव वा। मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पति तओ संथारगा अणुण्णवित्तए, सेसं तं चेव । मासियं णं भिवपडिमं पडिवन्नस्स कप्पंति तओ संथारगा उवाइणावित्तए, सेसं तं चेव ॥ सू० ११ ॥ छाया-मासिकी खलु भिक्षुमतिमा प्रतिपन्नस्स कल्पन्ते त्रयः संस्तारकाः प्रतिलेखयितुम् । तद्यथा-(१) पृथ्वीशिलां वा (२) काष्ठशिलां वा (३) यथासंस्तृतामेव वा । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रयः संस्तारका अनुज्ञापयितुम् । शेषं तदेव । मासिकी खल्लु भिक्षुपतिमां प्रतिपन्नस्य कल्पन्ते त्रयः सस्तारका उपानाययितुम् । शेषं तदेव ॥ सू० ११ ॥ टीका–'मासियं'- इत्यादि । मासिकों खलु भिक्षुपतिमा प्रतिपन्नस्य मुनेः त्रयः संस्तारकाः प्रतिलेखयितुंगवेषयितुं कल्पन्ते तत्-संस्तारककल्पनं श्रय की आज्ञा लेना कल्पे । (१) अधआरामगृह (२) अधोविवृतगृह (३) अधोवृक्षमूलगृह ॥ ये सब पूर्वसूत्र में निर्दिष्ट किये गये हैं। मासिकीभिक्षुपतिमापतिपन्न अनगार को तीन प्रकार के उपाश्रय का स्वीकार करना कल्पे । (१) अधआरामगृह, (२) अधोविवृतगृह और (३) अधोवृक्षमूलगृहरूप ॥ मू० १० ॥ (१) अधआरामगृह (२) अधो वितृतगृह, अधो वृक्षमृलगृह मा मयां पूर्व सूत्रमा નિર્દિષ્ટિ કરાઈ ગયા છે. માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનાગારને ત્રણ પ્રકારના ઉપાश्रयने। स्वी॥२ ४२१॥ ४८पे. (१) अधआरामगृह (२) अधो विवृतगृह (३) अधोवृक्षमूलगृह ३५. (सू१०) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy