SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्री दशाश्रुतस्कन्धसूत्रे अथ दशसमाधिस्थानानि क्रमेण निरूपयन प्रथमं (१) धर्मचिन्तां इत्यादि । मूलम् - ओयं चित्तं समादाय, झाणं समुप्पज्जइ । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ॥ १ ॥ छाया - ओजश्चित्तं समादाय, ध्यानं समुत्पद्यते । धर्मे स्थितोऽविमना, निर्वाणमधिगच्छति ॥ १ ॥ टीका- 'ओ' इत्यादि । धर्मचिन्तया मुनेः ओजः = रागद्वेषरहितं, चित्तं समादाय= स्ववशं नीत्वा ध्यानम् = अन्तर्मुहर्त्तमात्रमेकाग्रचित्तावस्थानरूपं धर्मध्यानं समुत्पद्यते = संजायते । श्रुतचारित्रलक्षणे यथार्थोपलम्भके ज्ञानक्रियारूपे वा स्थितः = वर्त्तमानः अविमनाः = स्थिरचित्तो, जिनवचने शङ्कादिरहित इति भावः, मुनिः निर्वाण मोक्षं च अधिगच्छति=सम्यक् प्राप्नोति ॥ सू० १ ॥ जातिस्मरणप्रभावं वर्णयति - 'ण इमं' इत्यादि । मूलम् - ण इमं चित्तं समादाय, भुज्जो लोयंसि जायइ । अप्पणो उत्तमं ठाणं, सन्निणाणेण जाणइ ॥ २ ॥ छाया - नेदं चित्तं समादाय, भूयो लोके जायते । आत्मन उत्तमं स्थानं संज्ञिज्ञानेन जानाति ॥ २ ॥ १४८ वर्णयति - 'ओयं' अब दश समाधिस्थानों का गाथाओं द्वारा क्रम से वर्णन करते हुए पहले (१) ' धर्मचिन्ता' का वर्णन करते हैं – ' ओयं ' इत्यादि । मुनि धर्मचिन्ता से चित को रागद्वेषरहित कर के तथा अपने वश में कर अन्तर्मुहूत्तमात्र एकाग्रचित्तावस्थानरूप धर्मध्यान प्राप्त करता है | श्रुतचारित्ररूपी धर्म में अथवा सम्यगू- ज्ञान - क्रियारूप धर्म में स्थिरचित्त, जिनवचन में शङ्कादिदोषरहित, ऐसा मुनि मोक्ष की प्राप्ति करता है ॥ १ ॥ હવે દશ સમાધિસ્થાનાનું ગાથાઓ દ્વારા ક્રમથી વર્ણન કરતાં પહેલાં (૧) 'धर्मचिन्ता' नुं वर्णन ४२ छे- 'ओयं' त्याहि. મુનિ ધ ચિન્તાથી ચિત્તને રાગદ્વેષરહિત કરીને તથા પેાતાના વશમાં રાખીને અન્તર્મુહૂ માત્ર એકાગ્રચિત્તાવસ્થાનરૂપી ધર્મ ધ્યાન પ્રાપ્ત કરે છે. શ્રુતચારિત્રરૂપી ધર્મોમાં અથવા સમ્યજ્ઞાનક્રિયારૂપ ધર્મીમાં સ્થિરચિત્ત જિનવચનમાં શંકા આદિ દોષરહિત, એવા મુનિ માક્ષની પ્રાપ્તિ કરે છે. (૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy