SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १४२ दशाश्रुतस्कन्धसूत्रे ६ षष्ठे-तस्य अवधिनालोकं द्रष्टुम् असमुत्पन्नपूर्वम् अवधिदर्शनम्-अवधिरेव-अवधिना वा दर्शनमवधिदर्शनम्, अत्राऽऽद्ये विग्रहे अवधीयतेऽनेनेत्यवधिरित्यर्थकोऽवधिशब्दः, द्वितीयेऽवधिशब्दोऽवधिदर्शनावरणीयक्षयोपशमार्थस्तेन अवधिदर्शनावरणीयस्य क्षयोपशमेन जायमानो रूपिसामान्यग्रहणस्वभावो दर्शनविशेषः, समुत्पयेत । ७ सप्तमे-तस्य मनुष्यक्षेत्रेषु-मनुष्यस्य मानवस्य क्षेत्रेषु= लोकेषु अन्तः=मध्ये अर्धतृतीयद्वीपसमुद्रेषु = अर्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु संज्ञिनां = मनोलब्धिमताम् एवंविधानां पञ्चेन्द्रियाणां= मनुष्यादीनां पर्याप्तकानां-पर्याप्तिषट्कसम्पन्नानां मनोगतान् हृदयस्थितान् भावान् परिणामस्वरूपान् घटपटादिपदार्थांन वा ज्ञातुम् असमुत्पन्नपूर्व मनःपर्यवज्ञानपरि=सर्वतोवनमनम् अवः अवगमः, मनसः पर्यवो मनःपर्यवः, मनःशब्दोऽत्र (६) छठे समाधिस्थान में अवधिदर्शन होता है, अवधिदर्शनका अर्थ दो प्रकार का है । " अवधिरेव दर्शनम् , अवधिना दर्शनम् वा" अवधिरूपी दर्शन अथवा अवधि से दर्शन । यहाँ प्रथम विग्रह में जिससे अवधान-सामान्यरूप से निर्णय होता है और द्वितीय विग्रह में अवधि शब्द का अर्थ अवधिदर्शनावरणीय कर्म का क्षयोपशम होता है, अतः अवधिदर्शनावरणीय कर्म के क्षयोपशम से उत्पन्न होता हुआ रूपी द्रव्य को सामान्य रीति से ग्रहण करने का स्वभाव वाला दर्शन उप्तन्न होता है । (७) सातवे समाधिस्थान में मनःपर्यवज्ञान होता है । अढाई द्वीपरूप मनुष्य क्षेत्र में अर्थात् जम्बूद्वीप धातकीखण्ड पुष्कराई में रहने वाले मनोलब्धि वाले पञ्चेन्द्रिय मनुष्य आदि के मनमें रहे हुवे भावों को, अथवा घट पट आदि पदार्थो को जानने के लिए पूर्व में नहीं उप्तन्न हुआ ऐसा मनःपर्यवज्ञान - मन में रहे हुवे समस्त पदार्थ विषयक ज्ञान, जोकि विशिष्टरूप से होता है, थाय छे. अवधिनि -नेम मे प्रा२। छे. अवधिरेव दर्शनम् , अवधिना दर्शनम् वा' अवधि३५ दशन थअवधिथी शन, मह प्रथम विडमा २५वधिશબ્દનો અર્થ અવધિ-દર્શનાવરણીય કર્મના ક્ષેપશમથી ઉત્પન્ન થતા રૂપી દ્રવ્યને સામાન્ય રીતે ગ્રહણ કરવાના સ્વભાવવાળાં દર્શન ઉત્પન્ન થાય છે (૭) સાતમા સમાધિસ્થાનમાં મન:પર્યવજ્ઞાન થાય છે. અહીદ્વીપરૂપ મનુષ્યક્ષેત્રમાં અર્થાત જમ્બુદ્વીપ ઘાતકીખંડ પુષ્કરાદ્ધમાં રહેવાવાળા મને લબ્ધિવાળા પંચેન્દ્રિય મનુષ્ય આદિના મનમાં રહેલા ભાવને અથવા ઘટ પટ આદિ પદાર્થને જાણવા માટે પૂર્વમાં ઉત્પન્ન ન થયું હોય એવું મન:પર્યવજ્ઞાન– મનમાં રહેલી સમસ્તવસ્તુવિષયનું જ્ઞાન કે જે વિશિષ્ટરૂપથી થાય છે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy