SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १२२ __ दशाश्रुतस्कन्धसूत्रे वा शिष्यं आचारगोचरं-आचारो=ज्ञानाद्याचारविधिः, गोचरो-मिक्षाचरणादिविधिश्चेत्यनयोः समाहारस्तं सङ्ग्राहयिता-शिक्षयिता भवति । ३ साधर्मिकस्य समानसामाचारीकस्य ग्लायतो-रोगादिना सीदतः, यथास्थाम=यथाशक्ति वैया. वृत्त्येचतुर्विधाऽऽहारौषधभैषज्याद्यानयनशय्यासंस्तारकपतिलेखनादिरूपे अभ्युत्थाता-उद्यतो भवति । ४ साधर्मिकाणाम् अधिकरणे-परस्परं कलहे उत्पन्ने सति तत्र-अनिश्रितोपाश्रितः-निश्रितो-रागः, उपाश्रितोद्वेषस्ताभ्यां रहितः रागद्वेषरहित इत्यर्थः, तथा-अपक्षग्राही-पक्षपातरहितोऽत एव मध्यस्थभावभूत-मध्ये = अन्तराले तिष्ठतीति मध्यस्थस्तस्य भावस्तं भूतः प्राप्तः उभर्याहतानुसन्धायकः, २ शैक्षमाचारगोचरं संग्राहयिता भवति-नवीन दीक्षा वाले अथवा अव्युत्पन्न-साधारण बुद्धि वाले शिष्य को आचारज्ञानादि पांच प्रकार का आचार और गोचर-भिक्षाचरण आदि की विधि सिखाना। ३ साधर्मिकस्य०....अभ्युत्थाता भवति-रोग आदि से ग्लानि पाते हुए सार्मिक - समानसामाचारी वाले की वैयावच के लिए चार प्रकार के आहार औषध भैषज्य आदि के लाने में तथा शय्या संस्तारक आदिका प्रतिलेखन करने में यथाशक्ति उद्यत रहना । ४ साधर्मिकाणां० अभ्युत्थाता भवति-सार्मिकों में परस्पर कलह उत्पन्न होने पर मध्यस्थ भावको धारण कर निश्रित-राग, उपाश्रितद्वेष, इन दोनों से रहित हो किसी का पक्ष नहीं लेता हुआ दोनों के हित में लगे, शास्त्रोक्त विधि से प्रयत्न करे और अपराध की (२) शैक्षमाचारगोचरं संग्राहयिता भवति नवीन दीक्षा अथवा मव्युત્પન્ન=સાધારણ બુદ્ધિવાળા શિષ્યને આચારજ્ઞાનાદિ પાંચ પ્રકારના આચાર તથા ગોચર=ભિક્ષાચરણ આદિની વિધિ શીખાડવી. (३) साधर्मिकस्य० अभ्युत्थाता भवति । माहिथी मानी मागवता सार्मिक-समान सामाया पानी वैयाक्यने भाटे या२ प्रा२नमा२, मोषध, ભૈષજ્ય આદિ લઈ આવવામાં તથા શય્યા સસ્તારક આદિનું પ્રતિલેખન કરવામાં યથાશકિત ઉદ્યત રહેવું. (४) साधर्मिकाणां अभ्युत्थाता भवति साधर्भिमा ५२२५२ ४७। ઉત્પન્ન થતાં મધ્યસ્થ ભાવને ધારણ કરી નિશ્રિત=રાગ, ઉપાશ્રિત=ષ, એ બેઉથી રહિત થઈને કોઈને પક્ષ ન લેતા બેઉના હિતમાં લાગ્યા રહેવું, શાસ્ત્રોકત વિધિથી પ્રયત્ન કરો અને અપરાધની ક્ષમાપના કરવામાં સાવધાન રહેવું, શાંતીને માટે સદા Gonna શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy