SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु विनयप्रतिपत्तिवर्णनम् १२१ भवति, ४ साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षग्राही, मध्यस्थभावभूतः सम्यग्व्यवहरमाणस्तस्याधिकरणस्य क्षमापनव्युपशमनतया सदा समितमभ्युत्थाता भवति, कथं नु साधर्मिकाः अल्पशब्दाः, अल्पझञ्झाः, अल्पकलहाः, अल्पकषायाः, अल्पतुमंतुमाः, संयमबहुलाः, संवरबहुलाः समाधिबहुलाः, अप्रमत्ताः, संयमेन तपसाऽऽत्मानं भावयन्तः, एवं च खलु विहरेयुः । सेयं भारप्रत्यवरोहणता ॥ सू० १८ ॥ एषा खलु सा स्थविरैर्भगवद्भिरष्टविधा गणिसम्पत् प्रज्ञप्तेति ब्रवीमि ॥ ॥ इति चतुर्थी दशा समाप्ता ॥ ४ ॥ टीका-' से किं तं' इत्यादि । अथ सा भारप्रत्यवरोहणता का ?= किस्वरूपा ? किंभेदा च ? तत्राऽऽह-१ भारमत्यवरोहणता चतुर्विधा प्रज्ञप्ता, तद्यथा १ असंगृहीतं परिजनं सङ्ग्रहिता-असंगृहीतं केनाऽपि क्रोधादिकारणेन गच्छान्निस्सृतं परिजनं-शिष्यादिकं सङ्ग्रहिता-द्रव्यक्षेत्रकालभावमवलोक्य मृदुवचनादिना स्वगणे स्थापयिता भवति-जायते । २ शैक्षं-नवदीक्षितमव्युत्पन्नं अब भारप्रत्यवरोहणता का वर्णन करते हैं-"से कि तं भार" इत्यादि । भारप्रत्यवरोहणता कितने प्रकार की है ? भारप्रत्यवरोहणता चार प्रकार की है। जैसे—(१) असंगृहीतं परिजनं संग्रहिता भवति (२) शैक्षमाचारगोचरं संग्राहयिता भवति (३) साधर्मिकस्य ग्लायतो यथास्थाम वैयावृत्येऽभ्युत्थाता भवति (४) साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिधितोपश्रितोऽपक्षग्राही. अभ्युस्थाता भवति । १ असंगृहीतं परिजनं संग्रहिता भवति-कोइ भी क्रोध आदि कारण वश अपने गच्छ में से निकले हुवे शिष्य आदि को, द्रव्य क्षेत्र काल और भाव को देखकर मृदुवचन आदि से अपने गणमें पुनः रखना। वे भा२प्रत्यपरीतार्नु न ४२ छ– 'से किं तं भार०' त्यादि. ભારપ્રત્યવરેહણતા કેટલા પ્રકારની છે? ભારપ્રત્યવરેહણતા ચાર પ્રકારની છે જેમકે (१) असंगृहीतं परिजनं संग्रहिता भवति (२) शैक्षमाचारगोचरं संग्रहयिता भवति (३) सार्मिकस्य ग्लायतो यथास्थाम वैयावृत्येऽभ्युत्थाता भवति (४) साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षग्राही०अभ्युत्थाता भवति (१) असंगृहीतं परिजनं संग्रहिता भवति ५ मा २qात् पोताना ગચ્છમાંથી નિકળેલા શિષ્ય આદિને દ્રવ્ય, ક્ષેત્ર, કાલ, તથા ભાવ જોઈને કેમળવચન આદિથી પિતાના ગણમાં ફરીને રાખો. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy