SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु विनयपत्तिपतिवर्णनम् ११९ १ याथातथ्यानां यथा येन प्रकारेण तथ्यं सत्यं वीतरागवचनमित्यर्थः, तेन ये वर्तन्ते ते याथातथ्याः वीतरागवचनपरायणास्तेषां गुरुगणिगणप्रभृतीनां वर्णवादी-गुणानुवादको भवति-जायते । २ अवर्णवादिनम् आचार्यादिगुणानुवादविमुखं तन्निन्दकमित्यर्थः, प्रतिहन्ता-समुचितोत्तरेण निरुत्तरयिता शिक्षयितेत्यर्थः, भवति । ३ वर्णवादिनं-गुर्वादिगुणग्राहकं जनम् अनुबंहिता-धन्यवादेनोत्साहयिता भवति । ४ आत्मवृद्धसेवी आत्मनः स्वस्माद् वृद्धानांपर्यायज्येष्ठानां, यद्वा-आत्मना स्वयं वृद्धानां जीर्णवयसामिङ्गिताकारं विज्ञाय सेवी-तदभीप्सितसम्पादनेन सेवाकारको भवति । साप्रामुक्तेयं वर्णसंज्वलनता ॥ सू० १७ ॥ अब वर्णसंज्वलनता का वर्णन करते हैं-" से किं तं वण्ण." इत्यादि । हे भदन्त ! वर्णसंज्वलनता कितने प्रकार की है ? वर्णसंज्वलनता चार प्रकार की है-(१) याथातथ्यानां वर्णवादी भवति (२) अवर्णवादिनं प्रतिहन्ता भवति (३) वर्णवादिनमनुबंहिता भवति (४) आत्मवृद्धसेवी च भवति । १ याथातथ्यानां वर्णवादी भवति-जिस प्रकार से जिन भगवान का वचन है इसी रीति से जो वर्तन करते हैं वे " याथातथ्य" कहे जाते हैं । वीतराग के वचन में तत्पर गुरु गणी और गण आदि के गुणों का वर्णन करने वाला होना । २ अवर्णवादिनं प्रतिहन्ता भवतिआचार्य आदि की निन्दा करने वाले को योग्य उत्तर देकर निरुत्तर बनाने वाला होना। ३ वर्णवादिनमनुबंहिता भवति-गुरु आदि के गुणों का गान करने वाले मनुष्य को धन्यवाद आदि से उत्साह देने वाला वे वर्णसंज्वलनता नु वर्णन ४२ छ- 'से किं तं वण्ण.' त्याह. ' હે ભદન્ત ! વર્ણ સંજવલનતા કેટલા પ્રકારની છે? વર્ણસંજવલનતા ચાર ५४२नी छ. (१) याथातथ्यानां वर्णवादी भवति (२)अवर्णवादिनं प्रतिहन्ता भवति (३) वर्णवादिनमनुबंहिता भवति (४) आत्मवृद्धसेवी च भवति.. १ याथातथ्यानां वर्णवादी भवति 2 रे four वार्नु प-यन छ ते રીતે જે વર્તન કરે છે તે યથાતથ્ય કહેવાય છે. વીતરાગના વચનમાં તત્પર ગુરુ rel तथा पY माहिना गुणनि पान ४२वावा॥ ५g. २ अवणेवादिनं प्रतिहन्ता भवति माया माहिनी निन्हा ४२वावाजाने योग्य उत्तर मापान निइत्त२ मनापापाप थq. ३ वर्णवादिनमनुबंहिता भवति शुरु माहिना गुणेन आन ४२वावा मनुप्यने धन्यवाह माथी उत्साह देवावा 2. ४ आत्मद्धसेवी च भवति पाताथी શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy