SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ११८ दशाश्रुतस्कन्धसूत्रे ४ सर्वार्थेषु-गुरोः सर्वकार्येषु अप्रतिलोमता=अप्रतिकूलता ऋजुभावेन सर्वथाऽनुकूलाचरणेति भावः । सामागुक्ता इयं सहायकता, तथा च-१ शिष्यो मधुरभाषी, २ गुरुगणिनामनुकूलसेवाकारी, ३ शरीरस्य समुचितसंवाहनकारी, ४ सर्वत्र निष्कपटभावश्च भवेदिति निर्गलितोऽर्थः ॥ सू० १६ ।। साम्प्रतं वर्णसंज्वलनतामाह-'से किं तं वण्ण' इत्यादि । मूलम्-से किं तं वण्णसंजलणया ? वण्णसंजलणया चउविवहा पण्णत्ता, तं जहा अहातच्चाणं वण्णवाई भवइ, अवण्णवाइं पडिहणिता भवइ, वण्णवाइं अणुब्रूहिता भवइ, आयवुड्ढसेवी यावि भवइ । से तं वण्णसंजलणया ॥ सू० १७ ॥ ___ छाया-अथ केयं वर्णसंज्वलनता ? वर्णसंज्वलनता चतुर्विधा प्रज्ञप्ता, तद्यथा-१ याथातथ्यानां वर्णवादी भवति, २ अवर्णवादिनं प्रतिहन्ता भवति, ३ वर्णवादिनमनबंहिता भवति, ४ आत्मवृद्धसेवी चापि भवति । सेयं वर्णसंज्वलनता ॥ सू० १७ ॥ टीका-'से कि तं'-इत्यादि । अथ प्रस्तुता इयं वर्णसंज्वलनता का? =किंरूपा ? किंभेदा च ? तत्राऽऽह-वर्णसंज्वलनता चतुर्विधा प्रज्ञप्ता, तद्यथाका सम्यक स्पर्श करना-गुरु महाराज के शरीर को समाधि हो इस प्रकार की वैयावच करना । तथा तैल आदि की मालीश करना । ४ सर्वार्थेषु -अप्रतिलोमता-गुरु के समस्त कार्य में ऋजुभाव से सर्वथा अनुकूल आचरण करना । तात्पर्य यह है कि - शिष्य को मधुर बोलने वाला १, गुरु महाराज के अनुकूल सेवा करने वाला २, शरीरका अनुकूल रूप से संवाहत-वैयावच करने वाला ३, और सर्वथा कपटरहित ४, होना चाहिये । यह सहायकता नामकी दूसरी विनयप्रतिपत्ति है ॥ सू० १६ ॥ કર-ગુરુ મહારાજના શરીરને સમાધિ થાય એ પ્રકારની વૈયાવચ કરવી. તથા તેલ આદિથી માલીશ કરવી. ४ सर्वार्थेषु-अप्रतिलोमता गुरुना समस्त पर्यभा माथी सवथा मनुકુલ આચરણ કરવાં તાત્પર્ય એ છે કે શિષ્ય મધુર બોલવાવાળા ૧, ગુરુમહારાજની અનુકૂલ સેવા કરવાવાળા ૨, શરીરનું અનુકૂળ રૂપે સંવાહન-વૈયાવચ કરવાવાળા ૩, તથા સર્વથા કપટ રહિત , થવું જોઈએ. આ સહાયકતા નામની બીજી વિનયप्रतिपत्ति छ (सू १९) । શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy