SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसंपत्सु विनयपतिपत्तिवर्णनम् ११५ १ अनुत्पन्नानि=पूर्वमप्राप्तानि अपेक्षमाणानि उत्पादयिताएषणाशुद्धया समुपार्जयिता भवति । २ पुराणानि जीर्णानि उपकरणानि संरक्षिता-सीवनादिना रक्षणशीलो भवति, न तु 'स्फाटित' मिति कृत्वा परिष्ठापको भवति, तथा तानि संगोपिता-उभयकालप्रतिलेखनेन सम्यग् रक्षको भवति, न तु श्रावकादिगृहे उपाश्रयादौ वा स्थापयिता भवति, एकत्रस्थापने तु यथाकालपतिलेखनाया अभावेन जीवोत्पत्तेरवश्यम्भावात्संयमविराधनाया मूर्छालक्षणपरिग्रहदोषस्या च सम्भवात् । [१] अनुत्पन्नानि उपकरणानि उत्पादयिता भवति [२] पुराणानि उपकरणानि संरक्षिता संगोपिता भवति [३] परीतं ज्ञात्वा प्रत्युद्धर्ता भवति [४] यथाविधि संविभक्ता भवति ॥ १ अनुत्पन्नानि उपकरणानि-उत्पादयिता भवति-प्रथम प्राप्त नहीं हैं और जिनकी अपेक्षा है, ऐसे उपकरणों का एषणा शुद्धि से उपार्जन करने वाला होना। २ पुराणानि उपकरणानि संरक्षिता संगोपिता भवति-जीर्ण उपकरणों का सीना आदि से रक्षण करना किन्तु “फट गया है अतः फैंक देना चाहिये" ऐसा विचार नहीं करना । और उपकरणों का उभयकाल प्रतिलेखनद्वारा अच्छी तरह से रक्षण करना । श्रावक के घर में अथवा उपाश्रय आदि में रख छोडना नहीं । एक स्थान में रखने से यथाकाल प्रतिलेखन नहीं हो सकता इससे अवश्य जीवोत्पत्ति होती है। उससे संयम की विराधना और मूmलक्षण परिग्रहदोष होने की सम्भावना होती है। ___ (१) अनुत्पन्नानि उपकरणानि उत्पादयिता भवति (२) पुराणानि उपकरणानि संरक्षिता संगोपिता भवति (३) परीतं ज्ञात्वा प्रत्युद्धर्ता भवति (४) यथाविधि संविभक्ता भवति. [१] अनुत्पन्नानि उपकरणानि-उत्पादयिता भवति प्रथम प्रास न डाय અને જેની અપેક્ષા હોય એવાં ઉપકરણોનું એષણ શુદ્ધિથી ઉપાર્જન કરવાવાળા થવું. (२) पुराणानि उपकरणानि संरक्षिता संगोपिता भवति ५४२ને સીવવાં આદિ કરીને રક્ષણ કરવું. પણ “ફાટી ગયું છે માટે ફેંકી દેવું જોઈએ એ વિચાર ન કર, તથા ઉપકરણના બેઉ વખત પ્રતિલેખન દ્વારા સારી રીતે રક્ષણ કરવાં, શ્રાવકના ઘરમાં અથવા ઉપાશ્રય આદિમાં રાખી મૂકવાં નહિ. એક સ્થાનમાં રાખવાથી યથાકાલ પ્રતિલેખન થઈ શકતું નથી. તેથી અવશ્ય જોત્પત્તિ થાય છે, તેથી સંયમની વિરાધના અને મૂર્ણાલક્ષણ પરિગ્રહ દોષ થવાની સંભાવના થાય છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy