SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ११४ दशाश्रुतस्कन्धसूत्रे शकस्तस्य भावस्तत्ता-गुरुगच्छजिनशासनादिगुणप्रकाशनम् । ४ भारमत्यवरोहणता - भारः- कार्यनिर्वहणाधिकारः गणिन उत्तराधिकार इत्यर्थस्तस्य प्रत्यव - रोहण: = निर्वाहकस्तस्य भावस्तत्ता = गुरुभार निर्वाहकता ॥ सू० १४ ॥ साम्प्रतमुपकरणोत्पादनताभेदमाह - 'से किं तं उबगरण०' इत्यादि । मूलम् - से किं तं उवगरणउपायणया ? उवगरणउप्पायणया चउग्विहा पण्णत्ता, तं जहा - अणुप्पण्णाई उवगरणाई उप्पाइता भवइ, पोराणाई उवगरणाई सारक्खिता संगोविता भवइ, परितं जाणित्ता पच्चद्वारिता भवइ, अहाविहि संविभज्ञता भवइ । से तं उवगरणउप्पायणया ॥ सू० १५ ॥ छाया-अथ का सा उपकारणोत्पादनता ? उपकरणोत्पादनता चतुर्विधा, प्रज्ञप्ता, तद्यथा - १ अनुत्पन्नानि उपकरणानि उत्पादयिता भवति, २ पुराणानि उपकरणानि संरक्षिता संगोपिता भवति, ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति, ४ यथाविधि संविभक्ता भवति । सेयमुपकरणोत्पादना || सू० १५ ॥ 'टीका - से किं तं' - इत्यादि । अथ = प्रस्तुता सा=प्रागुक्ता उपकरणोत्पादनता का ? = किंरूपा किंमकारा च ? तत्राऽऽह - उपकरणोत्पादनता चतुर्विधा प्रज्ञप्ता, तद्यथा तथा जिनशासन के गुणों का प्रकाशन करना । अर्थात् गण अथवा गणी आदि के गुणों का गान करना । ४ भारमत्यवरोहणता - कार्य का निर्वाह करने का अधिकार अथवा गणी का उत्तराधिकार भार कहा जाता है । उसका निर्वाह करना, अर्थात् गुरुभारका वहन करना || सू० १४ ॥ अब उपकरणोत्पादनता के भेद कहते हैं- " से किं तं उबगरण० इत्यादि । " उपकरणोत्पादनता के कितने भेद हैं ? चार भेद हैं । जैसेકરવું, અર્થાત્ ગણુ અથવા ગણી આદિના ગુણાનું ગાન કરવું. (४) भारमत्यवरोहणता अर्थना निर्वाह रवाना अधिार अथवा गणना ઉત્તરાધિકાર ‘ભાર’ કહેવાય છે. તેના નિર્વાહ કરવા અથાત્ ગુરુભારનું વહન કરવુ .(સૂ૦ ૧૪) हवे उपम्राशेोत्पादृनताना लेह उडे छे 'से किं तं उवगरण०' इत्यादि. ઉપકરણાત્પાદનતા ના કેટલા ભેદ છે ?ઉત્તર આપે છે કે તે ચાર પ્રકારના છે. જેમકે: શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy