SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ८६ दशाश्रुतस्कन्धसूत्रे सर्वप्रकारेण निर्वाप्य = नितरां निस्सन्देहतया पूर्वपठितसूत्रालापकादिकं स्मृतिरूपेण शिष्यात्मपरिणतमवबुध्य वाचयति = सूत्रार्थं ददाति, अन्यथा - अपरिणतबुद्धये ( शिष्याय) दीयमानं सूत्रार्थमपरिपकघटनिहित नीरमिव विनश्यति । एतादृशी योग्यता सम्पदा प्रोच्यते । अपि = निश्चयेन । ४ अर्थनिर्यापकता=अर्थ= सूत्रप्रतिपादितजीवादितत्त्वनिर्णयरूपं परमार्थं निर्यापयति = पूर्वापरसङ्गत्या उत्सर्गापवादस्याद्वादादिरहस्य परिज्ञातपूर्वकं स्वयं जानानोऽन्येभ्यः प्रतिपादयंश्च निर्वा हयतीति स तथोक्तः, अविच्छिन्नसूत्रार्थपरम्परा निर्वाहक इत्यर्थः भवति = जायते, तद्भावस्तत्ता ॥ सू० ५ ॥ वाचनासम्पद्वानपि मतिसम्पदं विना वाग्विजयी न भवतीति मतिसम्पदमाह - 'से किं तं मइ०' इत्यादि । मूलम् - से किं तं मइसंपया ! मइसंपया चउव्विहा पण्णत्ता. तं जहा - १ उग्गहमइसंपया, २ ईहामइसंपया, ३ अवायमइसंपया, ४ धारणामइसंपया । से किं तं उग्गहमइसंपया ? उग्गहमइसंपया छव्विहा पण्णत्ता, तं जहा -- १ खिप्पं उग्गिण्हेइ, २ देना । ३ परिनिर्वाण्य वाचयति-परि-सर्वप्रकार से । निर्वाप्य = संदेहरहित प्रथम पढाये हुए सूत्रों का आलाप को स्मृतिरूप से शिष्य की आत्मा में जम गया जानकर सूत्रों के अर्थ पढाना । अन्यथा कच्चे घडे में रखे हुए जलकी तरह अपरिपक्क बुद्धि वाले शिष्य को दिया हुआ सूत्र अर्थ नष्ट हो जाता है । ४ अर्थनिर्यापकता - सूत्र में निरूपण किये हुवे जीव अजीव आदि तत्वों का निर्णयरूप परमार्थ को पूर्वापरसंगतिद्वारा, उत्सर्ग अपवाद स्याद्वाद आदिके रहस्य का ज्ञानपूर्वक स्वयं जानकर दूसरों को सिखाना वह अर्थनिर्यापकता है || सू० ५|| हेवी (३) परिनिर्वाण्य वाचयति परि-सर्व प्रअ निर्वाण्य- संडेडरहित प्रथम શીખવેલ સૂત્રાના આલાપને સ્મૃતિરૂપથી શિષ્યના મનમાં બેસી ગયે જાણીને સૂત્રાના અર્થ શીખવવા. અન્યથા કાચા ઘડામાં પાણીની પેઠે અપરિપકવ બુદ્ધિવાળા શિષ્યને शीजवेस सूत्र अर्थ नष्ट या लय छे. (४) अर्थनिर्यापकता सूत्रमां नि३५णु उरेसा જીવ અજીવ આદિ તત્ત્વાના નિર્ણયરૂપ પરમા ને પૂર્વપરસ ંગતિદ્વારા ઉત્સર્ગ અપવાદ સ્યાદ્વાદ આદિનાં રહસ્યનાં જ્ઞાનપૂર્વક પાતે જાણીને ખીજાને શીખવવુ તે અર્થनिर्याता छे. ( सू० ५) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy