SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.४ गणिसंपवर्णनम् । उक्तसम्पद्वानेव वाचनायोग्यो भवतीति वचनासम्पदमाह-से किं तं वायणा' इत्यादि । __ मूलम्-से किं तं वायणासंपया ? वायणासंपया चउव्विहा पण्णत्ता, तं जहा १ विइइ उदिसइ, २ विइय वाएइ, ३ परिनिव्वाविय वाएइ, ४ अत्थनिजावययावि भवइ । से तं वायणासंपया ॥ सू० ५ ॥ __ छाया-अथ का सा वाचनासम्पत् ? वाचनासम्पच्चतुर्विधा प्रज्ञप्ता, तद्यथा १ विदित्वोदिशति, २ विदित्वा वाचयति, ३ परिनिर्वाप्य वाचयति, ४ अर्थनिर्यापकतापि भवति, सैषा वाचनासम्पत् ॥ सू० ५ ॥ टीका-'सेकिंत' इत्यादि । अथ प्रस्तुता सा-पूर्वोक्ता वाचनासम्पत् काकिं स्वरूपा ? वाचनासम्पत् चतुर्विधा प्रज्ञप्ता, तद्यथा-१ विदित्वा कस्मिन्नागमेऽस्याधिकारः ? इत्यादि ज्ञात्वा उदिशति-पाठयति । २ विदित्वा-शिष्यस्य धारणादिशक्ति तद्योग्यतां च विज्ञाय वाचयति सरहस्यं प्रमाणनयहेतुदृष्टान्तयुक्त्यादिभिः सूत्रार्थतदुभयवाचनां ददाति । ३ परिनिर्वाप्य = परि=समन्तात् पूर्वोक्त सम्पदा वाले वाचनायोग्य होते हैं अतः वाचनासम्पदा का निरूपण करते हैं । ' से किं तं वायणा' इत्यादि । (१) विदित्वोदिशति, (२) विदित्वा वाचयति, (३) परिनिर्वाप्य वाचयति, (४) अथेनिर्यापकता । इस रीति से चार प्रकार की वाचनासम्पदा है ॥ १ विदित्वोदिशति-इसका किस आगम में प्रवेश हो सकता है। ऐसा जानकर पढाना । २ विदित्वा वाचयति-शिष्य की धारणाशक्ति और उसकी योग्यता को जानकर रहस्य के साथ प्रमाण-नय -हेतु-दृष्टान्त-युक्ति आदि से सूत्र अर्थ और दोनों की वाचना આ પૂર્વોકત સમ્પઢાવાળા વાચનાગ્ય હોય છે તેથી વાચનાસભ્યદાનું નિરૂપણ કરે છે - से किं तं वायणा' त्यादि. (१) विदित्वोदिशति (२) विदित्वा वाचयति (३) परिनिर्वाप्य वाचयति (४) अर्थनिर्यापकता मे शते या२ प्र४२नी वायनास ५। छे. (१) विदित्वोदिशति माना ४या आगममा प्रवेश ५४ शछ. मे ने शी . (२) विदित्वा वाचयति शिष्यनी धा२शत तथा तेनी योग्यता oneीन રહસ્યની સાથે પ્રમાણનય-હેતુ-દષ્ટાન્ત-યુકિત આદિથી સૂત્ર અર્થ તથા બેઉની વાચના શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy