SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ७० दशाश्रुतस्कन्धसूत्रे तमेव कहं कहित्ता भवइ आसायणा सेहस्स ॥३०॥ (सू० २३) छाया-शैक्षो रात्निकस्य कथां कथयतस्तस्यां परिषद्यनुत्थितायामभिनायामव्युच्छिन्नायामव्याकृतायां द्वितीयं तृतीयमपि तामेव कथां कथयिता भवत्याशातना शैक्षस्य ॥३०॥ (मू० २३) टीका-'सेहे'-इत्यादि ! शैक्षः कथां कथयतो रात्निकस्य तस्यां कथाप्रचारिण्यां परिषदि-सभायाम् अनुत्थितायाम् उत्थानरहितायाम् अभिन्नायांभेदरहितायाम् अखण्डितायामित्यर्थः, अव्युच्छिन्नायाम् व्यवच्छेदरहितायां यथावदवस्थितायाम् , अव्याकृतायां=निःशब्दायाम् उपदेशश्रवणतत्परायामित्यर्थः, द्वितीयं तृतीयमपि वारं तामेव कथां-गुरुचारितामेव कथां कथयिता यदि भवति तदा शैक्षस्याऽऽशातना भवति ॥ २३ ॥ ( सू० २३) मूलम्-सेहे रायणियस्स सिज्जा संथारगं पाएणं संघट्टित्ता हत्थेण अणणुण्णवित्ता गच्छइ भवइ आसायणा सेहस्स ।३१। (२४) छाया-शैक्षो रात्निकस्य शय्या-संस्तारकं पादेन संघटय हस्तेनाननुज्ञाप्य गच्छति भवत्याशातना शैक्षस्य ॥ ३१ ॥ (सू० २४) ____टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्य शय्यां शरीरपरिमितां संस्तारकं सार्द्धहस्तद्वयमितं प्रमादतः कदाचित् पादेन-चरणेन संघटय-स्पृष्ट्वा हस्तेन अननुज्ञाप्य = अक्षमापयित्वा यदि गच्छति तदा शैक्षस्याऽऽशातना भवति ॥ ३१ ॥ (मू० २४) 'सेहे' इत्यादि । गुरु के व्याख्यान में एकत्रित हुई परिषद् के उठने के, भिन्न होने के, व्यवच्छिन्न होने के और बिखरने के पूर्व, सुनने के लिए सभाजनों के उत्सुक होने पर भी यदि उसी-(गुरुजी की कही हुई ) कथा को दो या तीन बार कहे तो शिष्य को आशा तना होती है ॥ ३० ॥ (सू० २३) 'सेहे' इत्यादि । शिष्य, गुरु के शय्या और संस्तारक का प्रमावश कदाचित् पैर से संघटा होने पर हाथ जोडकर क्षमापन किये "सेहे' त्याहि गुरुना व्याभ्यानमा मेत्रित थयेटी परिषदना वा, छुटा પડવા, વ્યવરિચ્છન્ન થયા અને વિખેરાય જવા-પહેલાં, સાંભળવા માટે સભાજને ઉત્સુક થતા હોય તે પણ જે તેજ–ગુરુજીએ કહેલી-કથાને બે અથવા ત્રણ વાર કહે તે शिष्यने माशातना थाय छे. (३०) ॥ सू २३ ॥ 'सेहे' त्या शिष्य गुरुनी शय्या तथा सताउने प्रभाहने १५ थ६ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy