SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्र तत्राऽशनाद्यर्थ गृहस्थगृहे प्रविशन्तं तमल्पवस्त्र दृष्ट्वा कश्चित् श्रावकस्तं मुनिं वस्त्रादिग्रहणार्थमुपनिमन्त्रयति तदा साधुना किं कर्त्तव्यमिति तद्विधिं प्रदर्शयति-निग्गंथं च णं' इत्यादि । सूत्रम्--निगं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविलु केई वत्येण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चपि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए ॥ सू० ३९॥ छाया-निर्ग्रन्थं च खलु गाथापतिकुलं पिण्डपातप्रतिक्षया अनुप्रविष्टं कश्चित् वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पादप्रोञ्छनेन वा उपनिमन्त्रयेत् कल्पते सागारकृतं गृहीत्वा आचार्यपादमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहार परिहर्तुम् ॥ सू० ३९॥ चूर्णी-'निगंथं च णं' इति । निग्रन्थं च खलु वैराज्यविरुद्धराज्यविहारादागतमल्पवस्त्रादिकं साधुम्, कीदृशम् ? पिण्डपातप्रतिज्ञया, तत्र पिण्ड:-ओदनादिस्तस्य पातः पात्रे पतनं ग्रहणं पिण्डपातस्तस्य प्रतिज्ञया-अशनादिग्रहणेच्छया गाथापतिकुलं-गृहस्थगृहम् अनुप्रविष्टम्अनु-अन्ययाचकजननिस्सरणानन्तरं प्रविष्टम् अनुप्रविष्टम् , अनेन गृहस्थगृहे दानार्थमपावृतद्वारं भवेदिति सूचितम्, गृहस्थगृहे गतं साधु कश्चित् श्रावकस्तमल्पवस्त्रादिकं दृष्ट्वा वस्त्रेण वस्त्रमुद्दिश्य, प्रतिग्रहेण-पात्रेण पात्रमुद्दिश्य कम्बलेन-ऊर्णामयवस्त्रेण ऊर्णामयवस्त्रमुद्दिश्य, पादप्रोञ्छनेन रजोहरणेन, अथवा 'पात्रप्रोञ्छनेन' इति च्छाया, तत्र पात्राणां प्रोञ्छनकवस्त्रम् तेन, अथवा पात्रशब्देन पात्रबन्धः पात्रकेसरिकादिकः, प्रोञ्छनशब्देन रजोहरणं गृह्यते ततः पात्रं च प्रोञ्छनं चेति समाहारद्वन्दे पात्रप्रोञ्छनं तेन वा, तदुद्दिश्य उपनिमन्त्रयेत् वस्त्रादिग्रहणार्थ प्रार्थयेत, तदा 'से तस्य उपनिमन्त्रितस्य मुनेः कल्पते तद् वस्त्रादिकं ग्रहीतुम्, केन विधिना कल्पते ? इत्याह-तद् वस्त्रादिकं सागारकृतम्-सागारसम्बन्धिकम्, अगारेण सहितः सागारः-गृहस्थः तत्सम्बन्धिकम्, इदं वस्त्रादिकं गृहस्थसत्कमेव, त्वत्सस्कमेव न ममेति कथनपूर्वकम् । अथवा साकारकृतमिति आकारेण सहितम, यथा-संप्रति तवेदं वत्रादिकं गृह्णामि तत् प्रातिहारिकरूपेण गृह्णामि, यद्याचार्या ग्रहीष्यन्ति तदा तेभ्यो दास्यामि, अन्यथा प्रत्यावर्तयिष्यामि, एवंरूपाकारपूर्वकम्, अथवा आचार्यसत्कमिदं वस्त्रं, न मम, ते यस्मै कस्मैचित् मह्यं वा दास्यन्ति, ते वा स्वयमस्योपभोगं करिष्यन्ति यत्तत्सम्बन्धिकमेवेदं वस्त्रादिकं भविष्यति नान्यस्य, यदि ते नादरिष्यन्ति तदैतद्वस्त्रादिकं सागारकृतमेवेति तुभ्यमेवानीय परावर्तयिष्यामि, इत्येवं सविकल्पककथनपूर्वकं 'गहाय' गृहीत्वा आचार्यपादमूले-आचार्यचरणसमीपे स्थापयित्वा, यदि ते तस्मै एव ददाति तदा द्वितीयमपि वारम्-अवग्रहम्, प्रथमत एकोऽवग्रहः गृहस्थसम्बन्धी यो गृहस्थाद् गृहीतः, द्वितीय आचार्यसम्बन्धी, इत्येवं द्वितीयं वारम् अवग्रहम् वस्त्रादिग्रहणाज्ञाम् अनुज्ञाप्य-गृहीत्वा परिहारं,
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy