SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAAAAAAAAA पूर्व निम्रन्थ-निम्रन्थीनामुदकतीरे स्थानादिकरणं निषिद्धम् । सम्प्रतिः चित्रकमलोपाकावे निम्रन्थनिर्ग्रन्थीभिर्न वस्तव्यमिति सचित्रकर्मोपात्रप्रनिषेधमाह-'नो कप्पइ० सचित्तकम्मे इत्यादि। -सूत्रम्--नो कप्पइ निगंयाण वा निग्गंथीण वा सचित्तकम्मे उबस्सर वस्थए ॥० २०॥ कप्पइ निग्गंथाण वा निग्गयीण वा अचित्तकम्मे उवस्सए वत्थए । म०२१॥ छाया- नो कल्पते निग्रन्थानां वा निग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् ॥सू० २०॥ कल्पते. मिग्रन्थानां निर्ग्रन्थीनां वा अचित्रकर्मणि उपाये वस्तुम् ॥सू० २१॥ चूर्णी-'नो कप्पइ' इति । निग्रन्थानां वा निम्रन्थीनां वा सचित्रकर्मणि चित्रकर्ममा स्वहितेः उपाश्रये वस्तुं न कल्पते, तत्र चित्राणि भिल्यादौ रक्तपीतादिशामाद्रव्येण मनुष्य-खी-प्रकार पक्षि-नदी-पर्वत-गृह-वृक्ष-लतादीनामाकृतिरूपाणि, है सहिते; चित्रिते. उपाश्रये साधुसाध्वीनां निकासो निषिद्धः, यतः सचित्रोपाश्रये वसतां साधूनां साध्वीनां च हास्य कौतुककेलिभुक्तभोगस्मृतिमनोविकाराधनेकदोषाणां संभका, अतो मुनिभिस्तक कासो न विधातल्या ॥सू०२१।। एवं चित्रकर्मरहिते उपाश्रये साकुसाध्वीनां कातुं कल्पते इतिः द्वित्तीयसूत्रार्थः ॥स. २२॥ पूर्वोक्तचित्रकर्मरहिते उपाश्रये साधुसाध्वीनां वासः कल्पते, तत्रापि साध्वीनां सागारिकविश्वा वस्तुं कल्पते, न त्वनिश्रयेति प्रदर्शयन् सूत्रद्वयमाह-'नो कपइ० सागारिय.०' इत्यादि । सूत्रम्--नो कप्पइ मिग्गंथीणं सामारियअमिस्साए वथए । मु०२२॥ कप्पइ निग्गंथीणं सागारियणिस्साए वत्थए । ७० २३॥ छाया-नो कल्पते निर्ग्रन्थीमा सागारिकानिश्रका वस्तुम् ॥ २२॥ कल्पते निर्ग्रन्थीना सागारिकनिश्रामा क्याम् ॥२३॥ चूर्णी-'नो कप्पई' इत्यादि । चित्रक्रमरहित्ते उपाश्रयेऽपि निम्रन्थीनां सागारिकाऽनिश्रया सागारिकस्य शय्यातरस्य उपाश्रयस्वामिनः अनिश्रया, निश्रेति आलम्बनम् शय्यातरस्यालम्बनं विनेत्यर्थः, आलम्बनं यथा-भो शय्यातर ! वयमत्र निवसमस्तवाऽऽज्ञयाऽतोऽस्माकं त्वया निरीक्षणं कर्तव्यम्, इति कथनं, तेन विना निम्रन्थीनां तत्र. वस्तुं न कल्पते ॥ सू०२२॥ 'कप्पई' इति सागारिकनिश्रया शय्यातराऽऽलम्बनेन निर्ग्रन्थीनां तत्र वस्तुं कल्पते, इति ॥ सू०२३॥ अत्राह भाष्यकारः–'सागारियनिस्सं' इत्यादि । भाष्यम्--सागारियनिस्सं जइ, अक्किच्या साहुणीउ चिट्ठति । पावंति आणभंगे, तम्हा निस्साए वसियव्वं ॥२०॥ निस्साकरणे सो पुण, तासिं रक्खं करेइ दुष्टाओ । सावयतेणाइत्तो, रक्खणमिह होइ तक्कज्जं ॥२१॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy