SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ० १ सू० ९ वसतिवासविधिः ९ साम्प्रतं सबाहिरिकग्रामादौ निर्ग्रन्थीनां वासविधिमाह--' से गामंसि वा' इत्यादि ॥ मूलम् - से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियंसि rous निग्गंथीणं हेमंत गिम्हासु चत्तारि मासे वत्थए, अंतो दो मासे, बाहिं दो मासे, अंतो वसमाणीणं अंतो भिक्खायरिया, बाहिं वसमाणीणं बाहिं भिक्खायरिया || सू० ९ || छाया - अथ ग्रामे वा यावत् राजधान्यां वा सपरिक्षेपे सबाहिरिके कल्पते निर्ग्रन्थीनां हेमन्तग्रीष्मेषु चतुरो मासान् वस्तुम्, अन्तद्वैौ मासौ, बहिछौ मासौ, अन्तर्वसतीनामन्तभिक्षाचर्या, बहिर्वसतीनां बहिभिक्षाचर्या ॥ सू० ९|| चूर्णी - ' से गामंसि वा' इति । अथ ग्रामे वा यावत् - राजधान्यां वा सपरिक्षेपे सबाहिरिके बहिर्जन निवासयुक्ते ग्रामादौ निर्ग्रन्थीनां हेमन्तग्रीष्मेषु ऋतुबद्धकालसम्बन्धिषु अष्टसु मासेषु चतुरो मासान् स्थातुं कल्पते, कथमित्याह - अंतो दो मासे इति, अन्तः परिक्षेपयुक्तग्रामाद्यभ्यन्तरे द्वौ मासौ यावत् स्थातव्यम्, तदन्तरं द्वौ मासौ च बहिरिति बाहिरिकायां परिक्षेपाद्वहिर्गृहपङ्क्तिरूपायां जनवसतौ द्वौ मासौ यावत् स्थातव्यम् । तत्रापि अन्तर्वसतीनां परिक्षेपाभ्यन्तरे वसतीनां वासं कुर्वन्तीनां निर्ग्रन्थीनाम् अन्तरेव परिक्षेपाभ्यन्तरे एव भिक्षाचर्या करणीया, बहिर्वसतीनां बाहिरि - कायां स्थितानां निर्ग्रन्थीनां च बहिरेव भिक्षाचर्या कर्त्तव्या किन्तु अन्तःस्थितानां बहिर्भिक्षाचर्या कर्त्त न कल्पते इति ॥ सू० ९ ॥ ७ अत्राह भाष्यकार : - ' बाहिरिय ' ० इत्यादि । भाष्यम् -- बाहिरियरहियगामा, - इए य हेमंत गिम्हमासेसुं । atus निग्गंथाणं, एगं मासं च वत्थेउं ॥ ८॥ बाहिरियस हियगामा, - इए य मास पकप्पे । अंतोठियाण अंतो, भिक्खा बाहिं च वज्झाणं ॥ ९ ॥ एगत्थाहियवासे, सिणेहबंधो तहेव अस्सद्धा । आहाकम्मरगहणं, विराहणं संजमत्ताणं ॥ १० ॥ एवं निग्गंथीणं, दुगुणं निथकालमाणाओ । भव्या रक्खा, - निमित्तमेयं च आणतं ॥ ११ ॥ छाया – बाहिरिकार हितग्रामादिके व हेमन्तग्रीष्ममासेषु । कल्पते निर्ग्रन्थानां, एक मार्स व वस्तुम् ॥ ८॥ बाहिरिकासहितग्रामादिके च मासद्विकं प्रकल्पते । अन्तः स्थितानामन्तो भिक्षा बहिश्च बाह्यानाम् ॥९॥ एकत्राधिकवासे स्नेहबन्धस्तथैव अश्रद्धा । आधाकर्मग्रहणं, विराधनं संयमात्मनोः ॥ १०॥ एवं निर्ग्रन्थीनां द्विगुणं निर्ग्रन्थकालमानात् । ब्रह्मव्रतादिरक्षानिमित्तमेतच्च आज्ञप्तम् ॥११॥ २
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy