SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १० सूत्रसं विषयः ८ एवं स्वेदपङ्कादिषु अवकर्षन्त्या अवडत्या निर्मन्ध्या ग्रहणमपि निर्ग्रन्थस्य कल्पते, इत्यधिकारः । ९ एवं नावाधारोहणेऽपि सूत्रम् । १०- १४ एवमेव क्षिप्तचित्त - दीप्तचित्त-यक्षाविष्टोन्मादप्राप्तो - पसर्गप्राप्तनिर्ग्रन्थया ग्रहणं निर्ग्रन्थस्य कल्पते, इत्यधिकारे पञ्च सूत्राणि । १.५ १८ एवं साधिकरण- सप्रायश्चित्त-भक्तपानप्रत्याख्याता -ऽर्थजातनिर्ग्रन्या अपि ग्रहणं निर्ग्रन्थस्य कल्पते, इत्यधिकारे चत्वारि सूत्राणि । १९ कल्पस्य षडूविधपरिमन्धुप्रकरणम् । २० षड्विधकल्पस्थितिप्रकरणम् । २१ शास्त्रसमाप्तिः । ॥ इति बृहत्कल्पे षष्ठोद्देशकः समाप्तः ||६|| IZZINE ZXZZZZZX ॥ इति बृहत्कल्पसूत्रस्य विषयानुक्रमणिका समाप्ता ॥ ZZZZZZZZZZZZZZR पृष्ठसं १५१ १५२ १५२ १५३ १५४ १५५ १५६
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy