SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सूत्रसं. विषयः ३९ निर्ग्रन्थानां भिक्षार्थगतानां वस्त्राधुपनिमन्त्रणे वस्त्रादिग्रहणविधिः ३१ ४० एवं विचारभूमिविहारभूमिगतानामपि वस्त्रादिग्रहणविधिः । ३१ ४१ - ४२ एवमेव निर्ग्रन्थीनां वस्त्रादिग्रहणे विधिः । ३१-३२ ४३ निर्ग्रन्थनिर्ग्रन्थीनां रात्रौ विकाले वा अशनादिग्रहणनिषेधः । ३३ वस्त्रादिग्रहणनिषेधः । ३३ ४४ पृष्ठसं. 19 11 99 ४५-४६ निर्ग्रन्थनिर्ग्रन्थीनां रात्रौ विकाले वा अध्वगमननिषेधः, संखडि - प्रतिज्ञया - अध्वगमननिषेधश्च । ३४ ४७ निर्ग्रन्थस्य रात्रौ विकाले वा एकाकिनो बहिर्विचारभूमौ विहारभूमौ वा निष्क्रमण प्रवेशनिषेधः, आत्मद्वितीयस्य त्वनुज्ञा । ४८ एवं निर्ब्रन्या अपि निषेधः, तस्या आत्मद्वितीयाया आत्मतृतीयायाश्चानुज्ञा । ४९ निर्ग्रन्थनिर्ग्रन्थीनां चतुर्दिक्षु अङ्गमगधाचार्य क्षेत्रविहरणमर्यादा । ॥ इति बृहत्कल्पे प्रथमोदेशकः समाप्तः ॥ १ ॥ ॥ अथ द्वितीयोदेशकः ॥ ॥ उपाश्रयप्रकरणम् ॥ १ निर्मन्थनिर्ग्रन्थीनां शाल्यादिबी जाकीर्णोपाश्रयवासनिषेधः । राशिपुञ्जादिरूपेण स्थितशाल्यादियुक्तो- । पाश्रये हेमन्तग्रीष्मकालवासानुज्ञा । ३ एवमुपाश्रयवगडायां राशिपुञ्जादिरूपेण स्थितशाल्यादियुक्तोपाश्रये निर्ग्रन्थनिर्ग्रन्थीनां वर्षावासानुज्ञा । ४ उपाश्रयवगडा स्थापितसुरासौवीर विकट कुम्भयुक्तोपाश्रये वासनिषेधः, अन्योपाश्रयाभावे एकद्विरात्रोपरि वासे प्रायश्चित्तविधिश्च । ४१-४२ ५ एवमेव शीतोदकोष्णोदकविकट कुम्भयुक्तोपाश्रयविषयेऽपि निर्ग्रन्थ निर्ग्रन्थीनां वासनिषेधः, वासे प्रायश्चित्तविधिश्च । ६ एवं वगडास्थित सार्वत्रिक ज्योतिर्युक्तोपाश्रये निर्ग्रन्थनिर्ग्रन्थीनां वासनिषेधः, वासे प्रायश्चित्तविधिश्च । ७ एवं सर्वरात्रिकदीपविषयेऽपि सूत्रम् । १-१२ 33 ३५ ३६ ३७ ३९-४६ ३९ ४० ४१ ४२ ४३ ४३
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy