SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सूत्रसं विषयः पृष्ठसं. १५ १६ निर्ग्रन्थीना मन्तर्लिप्तघटीमात्रकधारणानुज्ञा । १७ निर्ग्रन्थानां तन्निषेधः १५ १६ १८ निर्ग्रन्थनिर्ग्रन्थीनां चेलचिलिमिलिकाधारणानुज्ञा । १९ निर्ग्रन्थनिर्ग्रन्थीनामुदकतीरे स्थाननिषदनादिसर्व कार्यनिषेधः । १६ २०-२१ निर्ग्रन्थनिर्ग्रन्थीनां सचित्रकर्मोपाश्रयवा सनिषेधः, अचित्रकर्मीपाश्रयवासानुज्ञा च । २२-२३ निर्ग्रन्थीनां सागारिकाड निश्रया वा सनिषेघः, सागारिकनिश्रया च वासानुज्ञा । २४ निर्मन्थानां सागारिकस्यनिश्रया अनिश्रया वा वासानुज्ञा । 59 २५-३० ॥ सागारिकापाश्रयमकरणम् ॥ २५ निर्मन्थनिर्ग्रन्थीनां सागारिकापाश्रयवासनिषेधः । २६ असागारिको पाश्रयवासानुज्ञा । २७-२८ निर्ग्रन्थानां स्त्रीसागारिकापाश्रयवासनिषेधः, पुरुषसागारिका - 99 २१ * पाश्रयवासानुज्ञा च । २९ - ३० निर्ग्रन्थीनां पुरुषसागारिकापाश्रयवा सनिषेधः, स्त्रीसागारिकोपाश्रयवासानुज्ञा च । इति सागारिकोपाश्रयप्रकरणम् । ३१ निर्मन्थानां प्रतिबद्धोपाश्रयवा सनिषेधः । ३२ निर्ग्रन्थीनां प्रतिबद्धोपाश्रयवा सानुज्ञा । ३३ निर्ग्रन्थानां गृहस्थगृहमध्यतो गमनागमनयुक्तोपाश्रयवास निषेधः । ३४ पूर्वोतोपाश्रये निर्ग्रन्थीनां वासानुज्ञा । ३५ भिक्षोरधिकरणव्यवशमनोपदेशः । १८ ३६ निर्ग्रन्थनिर्ग्रन्थोनां वर्षाकालविहारनिषेधः । ३७ निर्ग्रन्थनिर्ग्रन्थीनां हेमन्तग्रीष्मकालविहारानुज्ञा । ३८ निर्ग्रन्थनिर्ग्रन्थीनां वैराज्यविरुद्धराज्ये गमनागमननिषेधः, तत्करणे प्रायश्चित्तविधिश्च । १८ १९ १९ २० २२ २२ २३ x x x x x २४ २४ २६ २८ २८ २९
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy