SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ० ४ सू० ३४-३६ तृणादिमयोपाश्रय निवासविधिः ११७ न शक्यतेऽतस्तत्रोत्तरोतुं निषिद्धम् । तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे वैयावृत्त्यादि - कारणे सति यतनया मासमध्ये द्वित्रिकृत्वो गन्तुमागन्तुं कल्पते किन्तु स पूर्वोक्त उदकलेपो वर्षमध्ये नववारं न भवेदिति विवेकः कर्त्तव्यः यतो वर्षमध्ये नववारोदकलेपकरणेन निर्ग्रन्थः शबलदोषभाग् भवतीति बोध्यम् ॥ सू० ३३ ॥ पूर्वं श्रमणानामध्वनि विधिः प्रतिपादितः सम्प्रति वसतिविषयविधिं प्रतिपादयितुमाह - ' से तणे वा' इत्यादि । सूत्रम् - से तणे वा तणपुंजेसु वा पलालेसु वा पलालपुंजेसु वा अप्पंडेसु अप्पपासु अप्पates अप्पहरिए अप्पुस्से अप्पुत्तिंग - पणग- दगमट्टिय - मक्कडगसंताणगे अहे सवणमायार नो कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उबसर हेमंत गम्हासु वत्थए । सू० ३४ ॥ छाया - अथ तृणेषु वा तृणपुञ्जेषु वा पलालेषु वा पलालपुञ्जेषु वा अल्पाण्डेषु अल्पप्राणेषु अल्पबीजेसु अल्पहरितेषु अल्पावश्यायेषु अल्पोत्तिङ्ग-पनक- दकमृत्तिका-मर्कटसन्तानकेषु अधः श्रवणमात्रया नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तथाप्रकारे उपाश्रये हेमन्तग्रीष्मेषु वस्तुम् ॥ सू० ३४॥ चूर्णी - ' से तणे वा' इति । 'से' इति अथ तृणेषु वा शुष्कघासादिषु, तृणपुञ्जेषु वा शुष्कवासादिसमुदायेषु, पलालेषु वा - शाल्यादिपलालेषु, पलालपुञ्जेषु वा शाल्यादिपलाल समूहेषु, कीदृशेषु तेषु ? इत्याह- अल्पाण्डेषु अल्पशब्दस्यात्राभावार्थकतया पिपीलिकादीनामण्डकादिरहितेषु, अल्पप्राणेषु - द्वीन्द्रियादिप्राणिवर्जितेषु, अल्पबीजेषु - अनङ्कुरितशाल्यादिबीजरहितेषु, अल्पहरितेषु-अङ्कुरितोद्भिन्नबीजरूपहरितकायवर्जितेषु, अल्पावश्यायेषु - अवश्यायो हिमकणस्तद्रहितेषु, अल्पोत्तिङ्ग - पनक - दकमृत्तिका - मर्कटसन्तानकेषु तत्र उत्तिङ्गः - कीटिकानगरम् पनकःपञ्चवर्णः साङ्कुरोऽनङ्कुरो वाऽनन्तवनस्पतिकाय विशेषलक्षण: - लीलण - फूलण' इति भाषाप्रसिद्धः, दकमृत्तिका - सचित्तो मिश्री वा कर्दमः, मर्कटः कोलिकलक्षणः 'मकडी' इति भाषाप्रसिद्धः, तेषां सन्तानकम् जालकम् तद्रहितेषु अपि तृणादिषु इति पूर्वेण सम्बन्धः, अधः श्रवणमात्रया सूत्रे आर्षत्वात्पञ्चम्यर्थे तृतीया तेन श्रवणमात्रात् कर्णद्वयप्रमाणादधस्ताद् वर्त्तमानेषु तृणादिषु सत्सु कर्णप्रमाणादधो यत्र छादनतृणादीनि भवन्तीत्यर्थः तथाप्रकारे तथाविधे उपाश्रये नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु - हेमन्तादिग्रीष्मपर्यन्तेषु ऋतुबद्धेषु अष्टसु मासेषु वस्तुम्–अवस्थातुं न कल्पते इति पूर्वेण सम्बन्धः, तथा च अण्ड - प्राण - बीज - हस्तिकाया-वश्यायोत्तिङ्गादिसचित्तवत्तुवर्जितत्वात् शुद्धेऽपि उपाश्रये यदि मस्तकादधस्तात् आच्छादनतृणादीनि भवेयुस्तदा तस्मिन्नुपाश्रये ऋतुबद्धकालेषु निर्ग्रन्थनिर्ग्रन्थीनां वस्तुं न भावः ॥ सु० ३४ ॥ "
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy