SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पूर्णिमाम्यावचूरी ७०४ सू० २४-२५ संभोगार्थमन्यगणगमनविधिः १०५ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं संभोगपडियाए उवसंपज्जित्ता गं विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयग वा अण्ण गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, ते य से नो बियरेज्जा एवं से नो कप्पई अण्णं गणं संभोगपडियाए उवसंपज्जित्ताणं विहरितए, जत्थुत्तरियं धम्मविणयं लभेज्जाएवं से कप्पइ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, जत्थुत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पइ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए ॥ सू० २४॥ छाया-गणावच्छेदकश्च गणाद् अपक्रम्य इच्छेत् अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् नो तस्य कल्पते गणावच्छेदकत्त्वम् अनिक्षिप्य अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहतम् , कल्पते तस्य गणावच्छेदकत्वं निक्षिप्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहत्तम् नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , कल्पते तस्य आपृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , ते च तस्य वितरेयुः एवं तस्य कल्पते अन्य गण संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , यत्रौत्तरिकं धर्मविनयं लभेत एवं तस्य कल्पते अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् , यत्रौत्तरिक धर्मविनयं नो लमेत एबं तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपन्न विहर्तुम् ॥ स्० ॥२४॥ चूर्णी-'गणावच्छेयए य' इति । गणावच्छेदकश्च गणात् स्वगणात् अपक्रम्य निर्गत्य इच्छेत् अन्यं गणं संभोगप्रत्ययेन संभोगो द्वादशविधस्तन्निमित्तम् उपसंपद्य विहत्तं तदा तस्य गणावच्छेदकत्वं स्वपदवीरूपम् अनिक्षिप्य आचार्याधुपरि अनारोप्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहां नो कल्पते । कथं कल्पते ! इत्याह-स्वस्य गणावच्छेदकत्वं निक्षिप्य अन्यस्मै दत्त्वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहत्तुं कल्पते । पुनश्च आचार्यादिकमनापृच्छ्य अन्य गणं संभोग प्रत्ययेन उपसंपद्य विहत्तं नो कल्पते किन्तु आचार्यादिकमापृच्छय अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहा कल्पते । तत्र च यदि ते आचार्यादयः अन्यगणसंक्रमणस्याज्ञां वितरेयु:दधुस्तदा तस्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विह कल्पते, यदि ते अन्यगणगमनाज्ञां न वितरेयुस्तदा तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विह म् । तत्रापि यदि यत्र औत्तरिकं स्वगणापेक्षया प्रधानं धर्मविनयं स्मारणावारणादिरूपं लभेत एवम्-अनेन-कारणेन
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy