SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चूर्ण भाग्यावरी उ० ४ सू० २० भिक्षोरन्यगणममनविधिः अचेलक्यादिदशविधस्थितकल्पे स्थितास्ते कल्पस्थिताः कथ्यन्ते, ये च अकल्पे - अस्थित कल्पे यथासंभवपालनरूपे स्थितास्ते अकल्पस्थिताः कथ्यन्ते । कल्पस्थितानां पूर्वपश्चिमतीर्थकरसाधूनां पञ्चमहातरूपा स्थितिर्भवति । मध्यमद्वाविंशतितीर्थकर साधूनां महाविदेहक्षेत्र स्थित साधूनां च चातुर्यामरूपा कल्पस्थितिर्भवति । एषां चत्वारि महावतानि भवन्ति 'न अपरिगृहीता को भुज्यते ' इति नियमात् चतुर्थ ब्रह्मचर्यवतं तेषां परिग्रहविरम एवान्तर्भवतीति ॥ सू० १९ ॥ पूर्व कल्पस्थिता अकल्पस्थिता वर्णिताः, तत्प्रसङ्गाद् अत्र कल्पस्थितस्याऽकल्पस्थितमणे अकल्पस्थितस्य कल्पस्थितगणे कारणवशात् संक्रमणं भवेत्तस्यान्यमणसंक्रमणे विधिः प्रतिपाद्यते‘भिक्खू य' इत्यादि । सूत्रम् - भिक्खू य गणाओ अवक्कम्म इच्छेज्जा अण्णं गण उवसपजित्ता जं विहरतए, नो से कप्पर अणापुच्छित्ता आयरिथं वा उजन्झायं वा पत्रत्तयं वा थेरं वा गणिं वा गणहरं वा गणावच्छेयगं वा अन्नं गंग उवसंपज्नित्ता णं विहरितए, कप्पर से आपुच्छित्ता आयरियं वा उवज्झायं वा पवत्तथं वा थेरं वा मणिं वा मगहरं वा ममावच्छेयगं अन्नं गणं उपज्जित्ता णं विहरित्तर, ते य से वियरेज्जा एवं से कप्वइ अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, ते य से नो वियरेज्जा एवं से नो कप्पर अण्णं गणं उपसंपज्जित्ता णं विहरित ॥ सू० २० ॥ छाया -- मिक्षुश्च गणाद् अधक्रम्य इच्छेत् अन्ये मण उपसंपथ विहर्तुम् नो तस्य कल्पते अनापृच्छ्य आचार्य वा उपाध्याय वा प्रवत्तकं वा स्थविरं वा गणिनं वा गणधरं वा गणावच्छेदकं वा अन्य गणम् उपसम्पद्य विहर्त्तम्, कल्पते तस्य आपृच्छय आचार्य वा उपाध्यायं वा प्रवर्त्तकं वा स्थविरं वा गणिनं षी गणधरं वा गर्णावच्छेदकं वा अन्यं गणम् उपसंपद्य विहर्तुम्, ते च तस्य वितरेयुः पवं तस्य कहवते अन्यं मणेम् उपसंपद्य विहर्त्तम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गणम् उपसंपद्य विहर्तुम् ॥ सू० २० ॥ चूर्णी - ' भिक्खू' इति । भिक्षुश्च निर्ग्रन्थो यदि गणात् स्वगणाद अपक्रम्य - निस्सृत्य - ज्ञानदर्शनादिप्राप्त्यर्थं स्वगणाद् निर्गत्य इच्छेत् अन्यं स्वगणभिन्नं गणम् उपसंपद्य स्वीकृत्य विहर्तुमु तत्रावस्थातुम् तदा तस्य भिक्षोनों कल्पते, कदा ? इत्याह--अनापृच्छ्य पृच्छामकृत्वा, कम् ? इत्याहअचार्थं वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिनं वा गणधरं वा गणावच्छेदकं वा, तंत्र- आचार्यः यः पञ्चाचारान् स्वयं पालति परांश्च पालयति सः, तथा योऽर्थ वाचयति गणस्य मेघीभूतः आचारद्यष्टविधसंपदायुक्तः ताश्च यथा - आचारसंपद १ श्रुतसंपद् २ शरीरसंपद् ३ वचनसंपद् ४ वाचनासंपद् ५ मतिसंपद् ६ उपयोगसंपद् ७ संग्रहसंपद् ८ इति, एवं यष्टविधसंपदा युक्तो भवेत् स आचार्यः । तथा उपाध्यायः - यस्य उप-समीपे एत्य अधीयते प्रवचनं शिष्यैर्यस्मात् स उपाध्यायः । प्रवर्तकः - प्रवर्तयति आचार्योपदिष्टेषु कार्येषु तपः संयम
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy