SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मेज्य तं सुझदेशं चक्षुषा सम्यक् निरीक्षण प्रसस्य स्कोहरणेत सम्यतया तस्थानस्य प्रमार्जतं कृत्वा परिष्ठापयितव्यम् ॥ सू० १८॥ पूर्वसूबेऽनाभोसेन मृहीतम चित्तमपणीयं पातमोजनमतवस्थापितकाम प्रदातव्यं, न स्वयं भोक्तव्यं नान्येभ्यः प्रदानत्यमिति प्रतिपादितम्, सम्प्रति किमर्थमनेषणीयमिदं पानभोजनं मा दीयते' इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनार्थमिदं सूत्रं प्रारभ्यते, अथवा 'कथं ताबद शैक्षस्यानेषणीयं पानभोजनं कल्पते ? इति शङ्कायां तत्समाधाननिमित्तमिदं सूत्रं प्रारभ्यते'जे कडे' इत्यादि । सूत्रम्-जे कडे कापट्ठिा; कम्पइ से अकापट्टियाणं, नो से कप्पइ कस्सद्विग्राणं, जे कड़े अकप्पद्विमा णो से कापइ कप्पट्टियाणं कप्पइ से अकम्पट्टियाम कप्पे ठिया कप्पट्टिया, अकप्पे ठिया अकप्पट्ठिया ॥ सू० १९॥ छाया-मद कृतं कल्पस्थितान कल्पते तत् अकल्पस्थितानाम् नो तत् कल्पते कल्पस्थिवानाम्, यत् कृतम् अकल्पस्थिवानां नो त कल्पते कल्पस्थितानाम्, कल्पते तद अकल्पस्थितानाम, कल्पे स्थिता कल्पस्थिताः अकल्पे स्थिता अकल्पस्थिताः । सू० १९ ॥ चूर्मी-'जे कडे' इति । यद् भक्तपानादिकं कृतं आधाकर्मत्वेन निष्पनं कल्पस्थितानाम् आचेलक्यादिदशविधस्थितकल्पे स्थितानाम् । कल्पो द्विविधः स्थितकल्पः अस्थितकल्पश्च । तत्र आचेलक्यादिदशविधः स्थितकल्पः, असौ आदिमान्तिमतीर्थकरयोः साधूनां पञ्चयामधर्मप्रतिपन्नाननं भवति ततस्ते कल्पस्थिताः कथ्यन्ते, दशविधकल्पो यथा-आचेलक्यम् १ कृतिकर्म २, महाव्रतम् ३, पर्यायज्येष्ठत्वम् ४, प्रतिक्रमणम् ५, मासनिवासः ६, पर्युषणा ७, भौदेशिकम् ८, शय्यातरपिण्डः ९, राजपिण्डः १० । एतेषु दशसु कल्पेषु आदितः सप्तविध कल्पाः ग्राह्या इत्यर्थः, औद्देशिकादिकास्त्रयो निषेधकल्पाः अग्राह्या इत्यर्थः, एषु कल्पेषु स्थिताः कल्पस्थिताः, तेषां कृते यद् भक्तपानादिकं निष्पन्नं तद् भक्तपानादिकं कल्पते अकल्पस्थितानाम्आचेलक्यादिसम्पूर्णदशविधकल्परहितानाम् मध्यमद्वाविंशतितीर्थकरसाधूनां चातुर्यामधर्मप्रतिपन्नानां कल्पते इति पूर्वेण सम्बन्धः, किन्तु 'नो से' इति तद् भक्तपानादिकं कल्पस्थितानां आदिमान्तिमतीर्थकर साधूनां पञ्चयामधर्मप्रतिफ्नानां नो कल्पते, कल्पस्थितानुद्दिश्य निष्पादितं भक्तपानादिकमकल्पस्थितानां कल्पते किन्तु कल्पस्थितानां तत् नो कल्पते इत्याशयः । अथ च 'जे कडे' इति । यद् भक्तपानादिकम् अकल्पस्थितानां कृते कृतं निष्पादितं भवेत् तद् नो कल्पते कल्पस्थितानाम् किन्तु तद् अकल्पस्थितानां कल्पते। यत् चातुर्यामधर्मप्रतिपन्नानुद्दिश्य संपादितं भक्तपानादिकं पञ्चयामधर्मप्रतिपन्नानां नो कल्पते तत्तु चातुर्यामधर्मप्रतिपन्नानामेव कल्पते इति भावः । कथं कल्पस्थिता अकल्पस्थिता इति कथ्यन्ते ? तत्राह-'कप्पे ठिया' इत्यादि, ये कल्पे
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy