SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३५४ निशीथसूत्रे सूत्रम्-जे भिक्खू अटेंसि वा अट्टालियंसि वा चरियंसि वा पागारंसि वा दारंसि वा गोपुरंसि वा उच्चारपासवणं परिट्ठवेइ परिहुवेंतं वा साइज्जइ ॥ सू० ७१ ॥ छाया--यो भिक्षुः अट्टे वा अट्टालिकायां वा चरिकायां वा प्राकारे वा द्वारे वा गोपुरे वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७१ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अमुसि वा' अट्टे वा-कोट इति लोकप्रसिद्ध 'अट्टालियंसि वा' अट्टालिकायाम् अट्टोपरिविद्यमानस्थाने इत्यर्थः 'चरियंसि वा' चरिकायां वा अट्टालिकाया उपरितनं स्थानं चरिका-ताशस्थानविशेषे इत्यर्थः, 'पागारंसि वा' प्राकारे वा 'दारंसि वा' द्वारे वा गृहस्यद्वारभागे इत्यर्थः, 'गोपुरंसि वा' गोपुरे वा-द्वारापद्वारे, एतेषु स्थानेषु 'उच्चारपासवणं' उच्चारप्रसवणम् 'परिद्ववेइ' प्रतिष्ठापयति, तथा 'परिठवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ७१॥ सूत्रम्-जे भिक्खू दगंसि वा दगमग्गंसि वा दगपहंसि वा दगतीरंसि वा दगट्ठाणंसि वा उच्चारपासवणं परिट्ठवेइ परिट्ठवेंतं वा साइज्जइ ॥ सू० ७२॥ छाया--यो भिक्षुरुदके वा उदकमार्गे वा उदकपथे वा उदकतीरे वा उदकस्थाने वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७२ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्ख्' यो भिक्षुः यः कश्चित् श्रमणः श्रमणी वा 'दगंसि वा' उदके-जले जलाशये सरित्तडागादौ जलाशयमर्यादितस्थाने इत्यर्थः 'दगमगंसिवा' उदकमार्गे-जल मार्गे येन मार्गेण जलं प्रवहति यद्वोदकमिश्रितमार्गे, 'दगपहंसि वा' उदकपथे वा जलानयनमार्गे वा 'दगतीरंसि वा' उदकतीरे-जलतटे जलासन्नवत्तिस्थाने इत्यर्थः 'दगहाणंसि वा' उदकस्थाने वा यत्र स्थाने उदकं संगृह्य संस्थाप्यते तादृशस्थाने, एतेषु-उपपयुक्तंजल स्थानेषु 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिट्ठवेइ' परिष्ठापयति -व्युत्सृजति तथा 'परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते-अनुमोदते-स प्रायश्चित्तभागी भवति-॥ सू० ७२ ॥ सूत्रम्-जे भिक्खू सुन्नगिहंसि वा सुन्नसालंसि वा भिन्नगिर्हसि वा भिन्नसालंसि वा कूडागारंसि वा काट्ठागारंसि वा उच्चारपासवणं परिठ्ठवेइ परिहवेंतं वा साइज्जइ ।।सू० ७३ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy