________________
भगवतीस्त्रे भंते ! किं तुल्लट्रिइया तुल्ल विसेसाहियं कम्मं पकरेंति ?, पुच्छा तहेव । गोयमा! अत्थेमइया तुल्लट्ठिइया तुल्ल विसेसाहियं कम्मं पकरेंति, अत्थेगइया तुल्लट्रिइया वेमायविसेसाहियं कम्मं पकरेंति । से केणट्रेणं जाव वेमाय विसेसाहियं कम्म पकरेंति? गोयमा! अणंतरोववन्नगा एगिदिया दुविहा पन्नत्ता। तं जहा-अत्थेगइया समाउया समोववन्नगा १, अत्थेगइया समाउया विसमोववन्नगा २। तत्थ णं जे ते समाउया समो. ववन्नगा ते णं तुल्लहिइया तुल्ल विसेसाहियं कम्मं पकरेंति । तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठिइया वेमायविसलाहियं कम्नं पकरेंति, से तेणद्वेणं जाव वेमाय विसे. साहियं कम्मं पकरेंति । सेवं भंते ! सेवं भंते ! त्ति ॥सू० १॥ चोत्तीसइमेसए पढमे एगिदियलए बीओ उद्देसो समत्तो।३४-१.२॥
छाया कतिविधाः खलु भदन्त ! अनन्तरोपपन्नका एकेन्द्रियाः प्रज्ञप्ताः ? गौतम ! पञ्चविधा अनन्तरोपपन्नका एकेन्द्रियाः प्रज्ञप्ताः। तद्यथा-पृथिवी. कायिका द्विपदो भेदो यथा-एकेन्द्रि पशतकेषु यावद् बादर वनसतिकायिकाश्च । कुत्र खलु भदन्त ! अनन्तरोपपन्नकाणां बादस्पृथिवीकायिकानां स्थानानि प्रज्ञप्तानि ? गौतम ! स्वस्थानेनाष्टसु पृथिवीसु, तद्यथा-रत्नपभायां यथा स्थानपदे यावद् द्वीपेषु समुद्रेषु, अत्र खलु अनन्तरोपपनकानां बादरपृथिवीकायिकानां स्थानानि प्रज्ञप्तानि । उपपातेन सर्वलोके, समुद्घातेन सर्वलोके. स्वस्थानेन लोकस्यासंख्येयभागे, अनन्तरोपपन्ना सूक्ष्म पृथिवीकायिका एकविधा अवि. शेषा अनानात्वाः सर्वलो के पर्यापन्नाः प्रज्ञप्ताः, श्रमण ! आयुष्मन् ! एवमेवेन क्रमेण, सर्वे एकेन्द्रिया भणितव्याः, स्वस्थानानि सर्वेषां यथा स्थानपदे । तेषां पर्यन्तकानां बादराणामुपपातसमुद्घातस्वस्थानानि यथा तेषामेवापर्याप्त कानां बादराणाम् । सूक्ष्माणां सर्वेषां यथा पृथिवीकायिकानां भणितानि तथैव भणितव्यानि यावद् वनस्पतिकायिका इति । अनन्तरोपपन्नकानां सूक्ष्मपृथिवी. कायिकानां भदन्त ! कति कर्मप्रकृतयः प्रज्ञप्ताः, गौतम ! अष्टौ कर्मप्रकृतयः प्रज्ञप्ताः । एवं यथा एकेन्द्रियशतेषु अनन्तरोपपन्नकोद्देशक तथैव वध्नन्ति, तथैव वेश्यन्ति, यावदनन्तरोपपत्रकाः बादरवनस्पतिकायिकाः। अनन्तरोपपत्रके
શ્રી ભગવતી સૂત્ર: ૧૭