________________
२२६
भगवतीसो 'जोव बालुयप्पभा पुढविकाउलेस्स मुक्कपक्खियखुड्डाग कलिओगनेरइयाणं मते ! को उववज्जंति' यावद् बालुकाप्रभा पृथिवी कापोतलेश्य शुक्लपाक्षिक क्षुल्लक कल्पोजनारकाः कुत उत्पद्यन्ते यावत्पदेन रत्नप्रभा - शर्करपमापृथिवी सम्बन्धिकापोतलेश्यनारकाणां तथा कापोतलेश्यानां कृतयुग्म-व्योज-द्वापरयुग्मघटितानों शुक्लपक्षियनारकाणां ग्रहणं भवति । पूर्वोद्देशक कथितोत्पादपकाराः संपहीतव्याः यावत्-नो परमयोगेण उत्पद्यन्ते एतत्पर्यन्तम्, एतदाशयेनैव कथितम् । ___ 'तहेव जाव नो परप्पभोगेण उवबज्जति' तथैव यावत् नो परमयोगेणोत्प. पन्ते, पूर्वोक्तं सर्वमिहाऽनुसन्धेयम् । सेव भंते ! सेवं भंते ! त्ति' तदेव भदन्त । भदन्त! इति यावद्विहरति ॥ पास में उत्पन्न होते हैं ४ ऐसा यह चतुर्थ उद्देशक है। ये चारों उद्देशक 'जाव चालुयप्पभा पुढवी काउलेस्स सुक्कपक्खिय खुड्डाग कलिओग नेर इयाणे भते! कओ उववज्जति' इस सूत्रपाठ तक कहना चाहिये। इसका तात्पर्य यह है कि-हे भदन्त ! यावत् वालुकाप्रमागत क्षुल्लक कल्योज राशिप्रमित कापोतलेश्यावाले शुक्लपाक्षिक नारक कहां से आकर के नरकावास में उत्पन्न होते है ? यहां यावत्पद से रत्नप्रभा एवं शर्करा प्रमापृथिवी सम्बन्धी कापोतलेश्यावाले नारकों का तथा कृतयुग्म योज, एवं छापरयुग्म राशिमित कापोतलेश्यावाले शुक्लपाक्षिक नारकों का ग्रहण हुआ है। इसके उत्तर में प्रभुश्री कहते हैं-हे गौतम ! 'तहेव जाव नी परप्पओगेणं उववज्जति' पूर्व के जैप्ता उत्तर जानना चाहिये । यावत् હે ભગવન કયા સ્થાન વિશેષથી આવીને નરકાવાસમાં ઉત્પન્ન થાય છે. આ પ્રમાણેને આ થે ઉદેશે કહ્યો છે. ૪
____ मा या देशाच्या 'जाव वालुयःपभा पुढवी काउलेस्त सुक्कपक्खियखुड्डाग कलि भोग नेरइयाणं भंते ! को उववज्जति' 24। सूत्रा: सुधीहे .
આ કથનનું તાત્પર્ય એ છે કે-હે ભગવન યાવત્ વાલુકાપ્રભા પર્યતન સુહલક કજ રાશિપ્રમિત કાતિલેશ્યાવાળા શુકલપાક્ષિક નારકે કયાંથી આવીને નરકાવાસમાં ઉત્પન્ન થાય છે? અહિયાં યાવત્પદથી રત્નપ્રભા અને અને શર્કરામભા પૃથ્વીના નારકો તથા કૃતયુગ્મ ગેજ અને દ્વાપરયુગ્મ રાશિ પ્રમિત કૃષ્ણ નીકલેશ્યાવાળા શુલપાક્ષિક નારકો ગ્રહણ કરાયા છે.
આ ઉપર પૂછેલા પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ! 'तहेव जाव नो परप्पओगेण उववज्जंति' पडेखi sai प्रमाणे महियां उत्तर સમજ યાવત્ તેઓ પરપ્રયાગથી ઉત્પન્ન થતા નથી.
શ્રી ભગવતી સૂત્ર: ૧૭