SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू. १ अ. १३ परक्रियानिषेधः ९६९ " भगन्दरं वा 'सीओदगवियडेण वा' शीतोदकविकटेन वा अत्यन्त शीतोदकेन 'उसिणो दगविडे व उष्णोदकविकटेन वा अत्यन्तोष्णोदकेन 'उच्छोलिज्ज वा पहोलिज्ज वा ' उत्क्षालयेद्वा प्रक्षालयेद्वा-किञ्चिद्वा अधिकं वा वर्णादीना प्रक्षालनं कुर्यात् तर्हि 'नो तं सायए नो तं नियमे' नो तम् - गादिकमु क्षालयन्तं प्रक्षालयन्तं व गृहस्थम् आस्वादयेत् - मनसा अभिलषेत्, नोवा तम् - उत्शालमप्रक्षालनं कुर्वन्तं गृहस्थं नियमयेत् - कायेन वचसा वा प्रेरयेत्, नानुमोदनं कुर्यादिति भावः । 'से सिया परो कार्यसि तस्य भावसाधोः स्यात्कदाचित् परो - गृहस्थः काये--शरीरे 'वणं वा गंडं वा अरई वा पुलइयं वा भागंदलं वा' व वा गण्डं वा अति वा पुलकं वा भगन्दरं वा रोगविशेषम् 'अन्नयरेणं सत्थजाएण' अन्यतरेण एकतमेन येन केनापि नखच्छेदनिकादिना शस्त्रजातेन शस्त्रेण 'आच्छिदिज्ज वा विच्छिदिन वा' आच्छिन्द्यात् वा विच्छिन्द्याद्वा-किञ्चिद्वा अधिकं वा छेदनं कुर्यात्तर्हि 'नो तं सायए नो तं नियमे' की तम् - व्रणादिकं छिन्दन्तं गृहस्थम् आस्वादयेत् - मनसा अभिलषेत्, नो वा तम्-त्रगादिच्छेदनं कुर्वन्तं गृहस्थम् नियमयेत् प्रेरयेत् कायेन वचसा वा नानुमोदनं कुर्यात् दित्याशयेनाह - 'अन्नयरेणं सत्थजाएणं आच्छिदित्ता वा विच्छिदित्ता वा अन्यतरेण - एकतमेन येन केनापि नखच्छेदनिकादिना शस्त्रजातेन - शस्त्रेण अच्छिद्य वा विच्छिद्य वा-ईषच्छेदनम् अधिकच्छेदनं वा कृत्वा 'पूयं वा सोणियं वा' पूयं वा विकृतशोणितम् शोणितं वा 'नीहरिज्ज वा विसोहिज्ज वा' निर्हरेद् वा निष्काशयेद् विशोधयेद् वा विशोधनं वा कुर्यातर्हि 'नो तं सायए नो तं नियमे' नो तम् - शोणितं निस्सारयन्तं गृहस्थम् 'सीओदगवियडेण वा' अत्यन्त शीतोदक से या 'उसिणोदगवियडेण वा ' अत्यन्त उष्णोदक से 'उच्छोलिज वा पहोलिज्ज वा' एक वार या अनेकवार प्रक्षालन करे तो उस को अर्थात् गृहस्थ श्रावक के द्वारा किये जानेवाले अत्यन्त शीतोदकादि से व्रणादि के प्रक्षालन को परक्रिया विशेष होने से जैन मुनि महास्मा 'नो तं सायए' आस्वादन नहीं करें अर्थात् मन से उस की अभिलाषा नहीं करें और 'नो तं नियमे' तन वचन से भी उस का अनुमोदन या समर्थन नहीं करें क्योंकि इस प्रकार के गृहस्थ द्वारा किये जानेवाले व्रणादि का शीतो. दकादि से प्रक्षालन परक्रिया विशेष होने से कर्मबन्धों का कारण होता है इस गुप्तस्थानमां थनारा रोगने चीरझाड अर्या काह ले पर - अर्थात् गृहस्थ श्राव 'सीयोद्गवियडेण वा' डंडी पीथी अथवा 'उसिणोगवियडेण वा' अत्यंत गरम पाणीथी 'उच्छोलिज्ज वा पहेलिज्ज वा वार अथवा अनेस्वार धुवे तो तेने अर्थात् गृहस्थ श्राव દ્વારા કરવામાં આવનારા અત્યંત ઠંડા પાણી વિગેરેથી ત્રાદિના પ્રક્ષાલનને તે પરક્રિયા होवाथी 'नो त' सायए' साधुणे तेनु स्वाहन पुरवु नहीं अर्थात् भनथी तेनी अलियाषा उरवीनडी. तथा 'नो त नियमे' तन वयनथी पशु तेनु अनुमोहन કે સમથ ન કરવું નહી..કેમકે આ રીતે ગૃહસ્થ દ્વારા કરવામાં આવતા ત્રણાદિનું ઠંડા પાણીથી પ્રક્ષાલન પરક્રિયા વિશેષ હોવાથી કમ`બંધનું કારણ મનાય છે. તેથી તેમ કરવા आ० १२२ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy