SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ३ सू० ३२ पिण्डैषणाध्ययननिरूपणम् परिमुक्तपूर्व भवति, साधुः सचित्तम् अशनादिकं परिभुञ्जीत, तथाहि अल्पस्यैव अशनादेसंस्कृतत्वात् भिक्षुकाणाश्च प्रभूतत्वात् सर्वेभ्य एतभ्यो यथा कथञ्चिद् देयमित्यभिसन्धाय आधाकर्माद्यपि विदध्यात् प्रकरणकर्ता, तस्मात् साधोः अनेषणीयपरिभोग आपतेदिति भावः । एवम् 'अन्नेसि वा दिज्जमाणे पडिग्गाहियपुव्वे भवइ' अन्यस्मै वा साधये दीयमानम् अशनादिकम् तदन्यः प्रतिग्राहितपूर्वो भवति, एतावता दात्रा अन्यस्मै दातुमभिवान्छि. तमशनादिकम् अन्तराले कश्चित् तदन्यः साधुलीयादिति भावः । तदुपसंहरनाह-'तम्हा से संजए नियंठे तहप्पगारं आइण्णाऽवमाणं संखडि' तस्मात् आकीर्णावमदोषसद्भावात् स संयतो निर्ग्रन्धः साधुः एतान् पूर्वोक्तान् आकीर्णावमदोषान् संप्रधार्य तथाप्रकाराम् आकीर्णादोषों को बतला कर अब अवम-दोषों का प्रतिपादन करते हैं-'अणेसणिज्जे णवा परिभुत्तपुव्वे भवई'-अनेषणीय-अप्रामुक सचित अशनादि चतुर्विध आहार को बनाने से और अत्यन्त अधिक भिक्षुक साधुओं के होने से सभी को जिस किसी भी तरह देना चाहिये ऐसा विचार कर प्रकरण कर्ता-संखडी बनाने वाला आधाकर्मादि दोष भी कर सकता है इसलिये ऐसे भोजन में भाव साधु को अनेषणीय सचित्त अप्रासुक भोजन का परिभोग करना पडेगा, इसी तरह 'अन्नेसि वा दिज्जमाणे पडिग्गाहियकुब्वे भवई' 'अन्य किसी अन्य दूसरे साधु के लिये दीयमान-दिया जानेवाला अन्नादि आहार जात को किसी तीसरे साधु को ही दिया जायगा-अर्थात् दाता किसी अन्य साधु को देना चाहता था किन्तु बीच में हो कोई अन्य साधु ही उसको ले लेगा, इसलिये भाव साधु को संखडी में कभी भी नहीं जाना चाहिये ऐसा उपस हार करते हुए कहते हैं-'तम्हा' उक्त रीति से आकीर्ण और, अवम दोषों के होने से संजए नियंठे' यह संयत निर्ग्रन्थ-भाव साधु 'तहप्पगारं' उस तरह की 'आइण्णाऽवमाणं संखडि संखिडि ४२ छ. 'अणेसणिज्जेण वा परिभुत्तमुब्वे भवई' मणीय-प्रासु४ सथित ALE આહારજાત ને પણ ભાવ સાધુ સધીને ઉપયોગમાં લેવો પડશે કેમકે-થોડી અશનાદિ આહાર બનાવવાથી અને વધારે પડતા સાધુઓના આવવાથી તમામને થોડું ઘણું પણ આપવું જોઈએ એવું વિચારીને સુખડી બનાવનાર આધાકર્માદિ દોષ પણ કરીલે તેથી એવા પ્રકારના સંખડી ભેજનમાં ભાવ સાધુને અનેષણીય સચિત ભજનને પરિભેગ-ઉપગ કરવાના प्रस1 214 छ, मेल प्रमाणे 'अण्णेसि वा दिज्जमाणे पडिग्गाहिय पुठवे भवई' 35 બીજા સાધુને માટે આપવામાં આવનારા અશનાદિ અહાર જાત કઈ ત્રીજાજ સાધુને અપાઈ જશે અર્થાત્ દાતા કોઈ બીજા સાધુને આપવા ઈચ્છતા હોય પરંતુ વચમાં જ કઈ બીજા જ સાધુ તે લઈલે તેથી ભાવ સાધુ કે ભાવ સાવીને સંબડીમાં કઈ પણ સમયે જવું ન २ ३. ६५ ७२ ४२di सू३४२ ४९ छ- 'तम्हा' त शतथी मी मने अपम दोषो थमाथी से सजए नि यठे' ३ सयतनिय तहप्पगारं' प्रा२नी 'आइण्या श्रीमायारागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy