SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - - - मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ३ सू० ३२ पिण्डैषणाध्ययननिरूपणम् ८९ टीका-अथ भगवान् साधुसाध्वीनां संखडिगतदोषान् प्रतिपादयितुमाह-'आइण्णा अवमाणं संखडिं अणुपविस्तमाणस' आकीर्णाम् चरकशाक्यादि बहुसाधुभिर्व्याप्ताम्, अवमाम् हीनाम् अल्पमात्राम् अल्पपरिमाणाम् खलु संखडिम् प्रीतिभोज्यादिरूपाम् अनुप्रविशतः अनुप्रवेश कुर्वतः श्रमणस्य एते तावद् वक्ष्यमाणदोषाः संभवन्ति तथाहि-'पारण वा पाए अकंतपुव्वे भव' पादेन वा पादः आक्रान्तपूर्वो भवति, एकस्य श्रमणस्य पादेन अपरस्य पादः आक्रान्तः आस्फालितो भवेदित्यर्थः, पूर्वम् आक्रान्तः आक्रान्तपूर्वः भिक्षाग्रहणात्पूर्व पादेन पादः संघट्टितः स्यादित्याशयः एवं 'हत्थेण या हत्थे संचालियपुटवे भवइ हस्तेन वा हस्तः संचालितपूर्व भवति, एकस्य हस्त संचालनात् पूर्वम् अपरस्य हस्तः संचालितो भवेत् एवं पाएण वा पाए आवडियपुग्वे भवई' पात्रेण भाजनेन वा पात्रम् भाजनम् आपतितपूर्व भवति, एकस्य पात्रात् पूर्वम् अपरस्य पात्रम् भिक्षार्थम् आपतितं भवेदित्यर्थः एवम् 'सीसेण वा सीसे संघ'हेयपुटवे भवइ' शिरसा वा शिरः संघट्टितपूर्व भवति, त्वरया भिक्षार्थग्रहणे परस्पर शिरः अब संखडीगत दोषों का प्रतिपादन करते हैं टीकार्थ-'आइण्णा' चरक शाक्यादि अनेक साधु ओंसे व्याप्त-भरे हए होने से एवं 'अवमाणं' हीन-अत्यन्त अल्पपरिमाण वाली थोड़ी सी 'संखडि प्रीति भोजरूप संखडी में 'अणुपविस्समाणस्स' प्रवेश करते हुए श्रमण-साध को वक्ष्यमाण-नीचे कहे जाने वाले दोष होते हैं जैसे-'पायेण वा पाए आकंतपुश्वे भवइ' पाद से पाद टकरा सकता है और 'हत्थेग वा हत्थे हाथ से हाथ 'संचालिय पुव्ये भवई' पूर्व में संचालित हो सकता है अर्थात-अनेक सम्प्रदाय के साधुओं से टमस टस भरे हुए संखडी में भाव साधु को भी जाने से एक साधु के पाद से दूसरे साधु का पाद टकरायगा, एवं एक साधु को भिक्षा ग्रहण करने लिये हाथ का संचालन करने से पहले दूसरे साधु का हाथ संचालित होगा, इसी प्रकार पाएण वा पाए आवडिय पुव्वे भवई' भिक्षा के लिये एक साधु के पात्र से હવે સંખડીમાં રહેલ દેનું કથન કરતાં સૂત્ર કારક કહે છે – A.-'आइण्णा' ५२४ २४ा भने साधुसोथी व्या-सरे हाथी 'अवमाण, अत्यत ५ प्रमाणाजी थाडी मेवी 'संखडि' प्रीतिलान३५ स मi 'अणुपविस्स माणस्स' प्रवेश ४२।२। साधु २. २५॥ नाय या प्रमाणेना सारे छ, भाई'पारण वा पाए' ४ ५गनी साथे पीने ५॥ 'अकंतपुव्वे भवइ' ८४२।५ छ. तथा 'हत्थेण वा हत्थे संचालियपुव्वे भवई' । यथी पूर्व भी सयासत थाय छे. अर्थात् मन सहायना સાધુઓથી ખીચાખીય ભરેલ સંપડીમાં ભાવ સાધુના જવાથી એક સાધુના પગથી બીજા સાધુને પગ ટકરાય તેમજ એક સાધુ ને ભિક્ષાગ્રહણ કરવા માટે હાથનું સંચલન કરતાં पडसा भीन्न साधुना हाथ यालित थशे मे प्रमाणे पाएणवा पाए आवडिय पुवे भवई' लिमाटे से साधुनु पात्र भूाय ते ५i wी साधुन पात्र 5 0 आ.११ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy