SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ३ सू० ३१ पिण्डेषणाध्ययननिरूपणम् ७९ मूलम् - से भिक्खू वा भिक्खुणी वा से जं पुण जाणेज्जा गामं वा जाव रायहाणि वा, इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडि सिया तंपि य गामं वा जाव रायहाणि वा संखार्ड संखडिपडियाए णो अभिसंधारेजा गमणाए केवलीबूया आयाणमेयं || सू० ३१|| छाया - समिक्षुर्वा मिक्षुकी वा स यत् पुनः जानीयाद् ग्रामं वा यावद् राजधानीं वा, अस्मिन् खलु ग्रामे वा यावद् राजधान्यां वा संखडिः स्यात्, तमपि च ग्रामं वा यावद् राजधानीं वा संखार्ड संखडिप्रतिज्ञया नो अभिसंधारयेद् गमनाय, केवली ब्रूयाद् आदानमेतत् ॥ सु. ३१ ॥ टीका- 'अथ पुनरपि संखडिविशेषमधिकृत्याह - ' से भिक्खू वा भिक्खुणी वा से जं पुण जाणेज्जा' स पूर्वोको भावभिक्षुः भावभिक्षुकी वा स यत् पुनः जानीयात् 'गामं वा जाव रायहाणि वा' वक्ष्यमाणप्रकारकं ग्रामं वा यावत् नगरं वा मडम्बं वा कर्ब वा राजधानीं वा एवं भूताम् अवगच्छेद् इत्यर्थः तथाहि 'इमंसि खलु गामंसि वा जाव रायहार्णिसि वा संखडि सिया' अस्मिन् खलु ग्रामे वा यावद् नगरे वा मडम्बे वा कर्बटे वा राजधान्यां वा संखडिः स्यात् - भविष्यति तर्हि 'तंपिय गामं वा जाव रायहाणि वा' तमपि च ग्रामं वा यावद् नगरं वा राजधानीं वा 'संखर्डि' संखडि विज्ञाय 'संखडिपडियाए' संखडि प्रतिज्ञया संखडिलाभाशया 'गो अभिसंधा रेज्जा गमणाए' नो अभिसंघारयेत् गमनाय न तस्मिन टीकार्थ- अब फिर भी संखडी विशेष को लक्ष्य कर साधु को उस में जाने के लिये मना करते हैं 'से भिक्खू वा, भिक्खुणी वा' स - वह भिक्षु-भाव साधु और भिक्षुकी -‍ -भाव साध्वी 'से जं पुण जाणिज्जा' वह यदि ऐसा जान लेकि 'गामं वा जाव रायहाणि वा' ग्राम हो या यावत्-नगर हो अथवा मडम्ब - छोटा नगर हो या कर्बट - छोटा ग्राम हो या राजधानी हो 'इमंसिवा गामंसिया' इस ग्राम में या 'जाव' नगर में मडम्ब में या कर्बट में या 'रायहाणिसिवा' राजधानी में संखडी सिया' संखडी - प्रीति भोजन वगैरह होगी, तो 'तंपिय गामंवा जाव - रायहाणी वा' उस भी संखडी के ग्राम में या नगर में या मडम्ब में या कर्बट में या राजधानी ' में संखडिं संखडिपडिपाए' - संखडी लाभ की ફરીથી સ’ખડી વિશેષને ઉદ્દેશીને સાધુને તેમાં જવા માટે નિષેધ કરે છે- टीडार्थ' - 'से भिक्खू वा भिक्खुणी वा' ते पूर्वोक्त साधु साध्वी 'से जं पुण जाणिज्जा' तेभना युवामां मेवु आवे - 'गामंसि वा जाव' गामहाय यावत् नगरहोय અથવા મડંખ હોય એટલે કે નાનું નગર હોય અથવા કટ-નાનું ગામ હોય અથવા 'रायहाणिसिवा' २०४धानी होय 'संखडिंसिया' सौंगडी प्रीतिलोभन विगेरे थता होय तो 'तंपि य गामंदा जाव रायहाणि वा' ते सजीवाणा गाभभां यावत् राजधानीमां भेटते हैनगरभां } भउअभां अथवा उटमा 'संखडि सं'खडीपडियाए' स' भडीलालनी माशाथी ते શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy