SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे दोष संस्पर्शसंभवादितिभावः । किन्तु यदा संखडि - आहारलाभाशयो नास्ति तदा अन्यकुलेभ्य writerror afa तत्र गच्छेदित्याशयेनाह - ' से तत्थ कालेण अणुपविसित्ता' स भावभिक्षुः तत्र संखडिग्रामे कालेन अन्यस्मिन् काले अनुप्रविश्य गत्वा 'तत्थियरेयरेहिं कुलेहिं' तत्र इतरेतरेभ्यः अन्यान्येभ्यः संखडिभिन्नेम्य: कुलेभ्य गृहेभ्यः 'सामुदाणियं एसियं वेसिय सामुदानिकम् मैक्षम्, समुदानं भिक्षासमूहः, समुदानमेव सामुदानिकम् एषणीयम् आधाक र्मादिषोडशदोषवर्जितम् प्रासुकमित्यर्थः, वैषिकम् केवल साधुवेषप्राप्तम् धात्री पिण्डादिषोडशदोषरहितम् 'पिंडवायं पडिगाहित्ता' पिण्डपातम् अशनादि चतुर्विधमाहारजातं प्रतिगृह्य आदाय गृहीत्वेत्यर्थः 'आहारं आहारिज्जा' आहारम् आहारयेद् अभ्यवहरेदित्यर्थः । छलकपटादिमातृस्थानदोषसंस्पर्शा संभवात् ॥ सू० ३० ॥ ७८ स्पर्श दोष लगने की संभावना है किन्तु यदि उसे संखडी लाभका आशय नहीं है तो अन्य कुल से एषणीय आहार का लाभ होने पर वहां जा सकता है - यह बतलाते हैं- 'से तत्थ कालेण अणुपविसित्ता' स - वह भाव साधु और भाव साच्ची तत्र - संखडि ग्राम में, कालेन अन्य समय में 'अनुप्रविश्य' जाकर 'तत्थिय रेहिं कुलेहिं' उस संखडी ग्राम में भी संखडी भिन्न अन्यान्य कुलों से 'सामुणियं एसियं वेसियं पिंडवापं पडिगाहित्ता' सामुदानिकम् - गृहसमुदायसम्बन्धि मिक्षा समूह को जो कि एषणीयम् - एषणीय-आधाकर्मादि सोलह दोषों से रहित प्राक है उसको और चैषिकम् - केवल सदोरक मुखबास्त्रिका सहित रजोहरणादि वेष से प्राप्त है अर्थात् धात्री पिण्डादि सोलह दोषों रहित है इस प्रकार के 'पिण्डपातम्' अशनादि चतुर्विध आहार जात को 'प्रतिगृद्ध' लेकर 'आहारं आहारिज्जा' अशनादि आहारजात को खाना चाहिये क्योंकि इस प्रकार के आहार जात को खाने से उक्त मातृ स्थान स्पर्श दोष का कोई भी संभव नहीं है ॥ १६ ॥ પૂર્વોક્ત છળકપટ રૂપ માતૃસ્થાન સ્પર્શી દ્વેષ લાગવાની સભાવના છે. પરંતુ જો તેમને સ’ખડી લાભના આશય ન હાય તા અન્ય કુળમાંથી એષીય આહારના લાભ થાય તે त्यां भवाने दोष नथी मे बात सूत्रार डे छे.-' से तत्थ कालेण अणुपविसित्ता' ते साधु साध्वी ते सौंगडी वाजा गाममा अन्य समयमा भने 'तत्थिय रेहिं कुलेहिं' मे सौंगडी वाजणाभभांप से समडी शिवायना घरोमांथी 'सामुदाणियं एसियं वेसियं' श्रद्ध સમુદાય સંબંધી ભિક્ષા સમૂહને કે જે એષણીય–આધાકર્માદિ સાળ દાષાથી રહિત પ્રાસુક હાય તેને અને કેવળ સદેરક મુખવસ્ત્રિકા સહિત રોહરણાદ્ધિ વૈષમાત્રથી પ્રાપ્ત થયેલ હોય અર્થાત્ ધાત્રીપ’ડાઢિ સાળ દેખેથી રહિત હોય એવા પ્રકારના ‘દિવાચ’ अशनाहि चतुर्विध सहारनतने 'पडिगाहित्ता' सवने 'आहारं आहरिज्जा' अशनाहि माहार જાતને ઉપયામાં લઇ લેવે. કૅમ કે એવા પ્રકારના આહારજાતને ઉપયાગમાં લેવાથી ઉક્ત માતૃસ્થાન સ્પ દોષના કોઈપણ પ્રકારે સંભવ નથી. પ્રસૂ॰ ૩૦ ૫ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy