SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध १ उ. १. २ अ. १० उच्चारप्रस्रवणविधेनिरूपणम् ८७३ नेषु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेद्, समिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् - आरामान वा उद्यानानि वा वनानि वाचनषण्डानि वा देवकुलानि वा सभा वा प्रपा वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत् स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थंडिलं जानीयात् - अट्टालकानि वा चरिकाणि वा द्वाराणि वा गोपुराण वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत् स भिक्षु भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् त्रिकाणि वा चतुष्काणि वा चत्राणि वा चतुर्मुखानि वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारस्रवणं व्युत्सृजेत् स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् - अङ्गारदाहेषु वा क्षारदाहेषु वा मृतकदादेषु वा मृतकस्तूपिकासु वा मृतकचैत्येषु वा अन्यतरस्मिन वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत् स यत् पुनः स्थण्डिलं जानीयात नद्यतनेषु वा पङ्कायतनेषु वा ओघायतनेषु वा सेचनपथे वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत् स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् नवासु वा मृत्तिकाखानिषु नवासु गोप्रल्यासु वा गवादनीषु वा खनीषु वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत् स यत् पुनः स्थण्डिलं जानीयात्-डालवर्चसि वा शाकवर्चसि वा मूलकवर्चसि वा हस्तंकरवर्चसि वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रखवणं व्युत्सृजेत् स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् अशनवने वा शणवने वा घातकीवने वा केतकीवने वा आम्रवने वा अशोकवने वा नागवने वा पुन्नागवने वा चुल्लगवने वा अन्यतरेषु वा तथाप्रकारेषु स्थण्डिलेषु वा पत्रोषेतेषु वा पुष्पोपेतेषु वा फलोपेतेषु वा बीजोपेतेषु वा हरितोपेतेषु वा नो उच्चारप्रवणं व्युत्सृजेत् ॥ ०२ ॥ टीका-षट्कायजीवरक्षण तत्परेण साधुना कीदृशस्थण्डिले उच्चाप्रस्रवणं कर्तव्यं कीदृशे च स्थण्डिले न कर्तव्यमिति पुनरपि प्रकारान्तरेण प्ररूपयितुयाह - ' से भिक्खू वा भिक्खुणी वास भिक्षुत्र भिक्षुकी वा 'से जं पुण थंडिलं जाणिज्जा' स-संयमवान् साधुः यत् पुर्वक्ष्यमाणरीत्या स्थण्डिलं जानीयातू - 'इह खलु गाहावई वा गाहावइपुत्ता वा' इह खलु - स्थण्डिले टीकार्थ- अब षट्काय जीवों के रक्षण में तत्पर रहने वाले साधु को किस प्रकार के स्थण्डिल में मलमूत्र का त्याग करना चाहिये और किस प्रकार के स्थण्डिल में मलमूत्र का त्याग नहीं करना चाहिये इस बात को प्रकारान्तर से निरूपण करते हैं - 'से भिक्खू वा, भिक्खुणी वा, से जं पुण थंडिलं जाणिज्जा' वह पूर्वोक्त भिक्षु संयमशील साधु भिक्षुकी साध्वी यदि ऐसा वक्ष्यमाण रूप से स्थंडिल को जान ले ટીકા ષટ્કાય જીવાના રક્ષણમાં તત્પર રહેવાવાળા સાધુએ કેવા પ્રકારના સ્થ’ડિલમાં મલમૂત્રના ત્યાગ કરવા અને કેવા પ્રકારના સ્થંડિલમાં ત્યાગ ન કરવા એ વાત પ્રકારાન્તરથી सूत्र४२ ४ छे.-' से भिक्खु वा भिक्खुणी वा ते पूर्वोक्त संयमशील साधु ने साध्वी आ० ११० શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy