SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे वणं वोसिरिजा, से भिक्खू वा भिक्खुगी वा से जं पुण थंडिलं जाणिज्जा-नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि दा तहप्पगारे थंडिले नो उच्चारपासवणं वोसिरिजा से भिक्खू वा भिकावुणी वा से जं पुण थंडिलं जाणिज्जा-नवियासु वा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा, खाणीसुवा अन्नयरंसि तहप्पगारंसि थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा, से जं पुण थंडिलं जाणिजा-डागवच्चंसि वा सागवच्चंसि वा मूलगवच्चंसि हत्थंकरवच्चंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा से भिक्ख वा भिक्खुणी वा से जं पुण थंडिलं जाणिज्जा -असणवणंसि वा सणवणंसि वा धायइवणंसि वा केयइवणंसि वा अंबवणंसि वा असोगवणंसि वा नागवणंसि वा पुन्नागवर्णसि वा चुल्लगवर्णसि वा अन्नयरेसु तहप्पगारेसु पत्तोवेएसु वा पुप्फोवेएसु वा फलो. वेएसु वा बीओवेएसु वा नो उच्चारपासवणं वोसिरिज्जा ॥ सू० २॥ छाया-स भिक्षुर्वा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात्-इह खलु गृहपतिर्वा गृहपतिपुत्रा चा कन्दानि वा यावत्-बीजानि वा परिशाटितवन्तो वा परिशाटयन्ति वा परिशाटयिष्यन्ति वा अन्यवरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृजेत, स भिक्षर्वा भिक्षकी वा स यत् पुनः स्थण्डिलं जानीयात-इह खलु गृहपतिर्वा गृहपतिपुत्रा वा शालीन वा ब्रीहीन वा मुद्गात वा माषान् वा कुलत्थान् वा यवान् वा यवयवान वा अवाप्सु यो पन्ति वा वस्यन्ति वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्सृ. जेत, स भिक्ष भिक्षकी वा यत् पुनः स्थण्डिलं जानीयात-आमोकानि वा घासान् वा भिलुकानि वा विजलकानि वा स्थाणून् वा कडवानि वा प्रगर्तान् वा दरीर्वा, प्रदुर्गाणि वा समानि या विषपाणि वा अन्यतरस्मिन् वा तथाप्रकारे ाण्डले नो उच्चारप्रस्रवणं व्युत्स. जेत्, स भिक्षुवा भिक्षुकी वा स यत् पुनः स्थण्डिलं जानीयात् मानुषरन्धनानि वा महिषकरनानि वा वृषभकरणानि वा अश्वकरणानि वा कुक्कुट करणानि वा मर्कटकारणानि वा गजकरणानि वा लावककरणानि वा वर्तककरणानि वा तित्तिरकरणानि वा कपोत करणानि वा कपिचलकरणानि वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नो उच्चारप्रस्रवणं व्युत्मजेत स भिक्षुर्वा भिक्षुकी वा स यत् पुन: स्थण्डिलं जानीयात्-वेहानसस्थानेषु वा गृध्रपृष्टस्थानेषु वा तरूपतनस्थानेषु वा मेरुपतनस्थानेषु वा विषभक्षणस्थानेषु वा अग्निपतनस्था श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy